Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 188
________________ ૧૬૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૨, સૂત્ર-પર જરાયુજ, અંડજ અને પોતજ જીવો યથાસંભવ સ્ત્રીઓ, પુરુષો અને नपुंसी मेम २१ प्रा२ना डोय छे. (२-५२) भाष्यावतरणिका- अत्राह- चतुर्गतावपि संसारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तीति । अत्रोच्यते- द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तनीयानि च। अनपवर्तनीयानि पुनर्द्विविधानि। सोपक्रमाणि निरुपक्रमाणि च । अपवर्तनीयानि तु नियतं सोपक्रमाणीति ॥ तत्र ભાષ્યાવતરણિકાર્થ–પ્રશ્ન-સંસારની ચારેય ગતિમાં પણ આયુષ્યની સ્થિતિ નિશ્ચિત રહેલી છે કે અકાળે મૃત્યુ પણ થાય ? ઉત્તર- આયુષ્ય અપવર્તનીય અને અનપવર્તનીય એમ બે પ્રકારનું છે. અનપવર્તનીય આયુષ્ય સોપક્રમ અને નિરુપક્રમ એમ બે પ્રકારે છે. અપવર્તનીય આયુષ્ય તો અવશ્ય સોપક્રમ હોય છે. તેમાં– टीकावतरणिका- 'अत्राहे'त्यादि सम्बन्धग्रन्थः, अत्र प्रस्तावे आह चोदक:-चतुर्गतावपि संसारे नरकगत्याद्यपेक्षया किं व्यवस्थिता स्थितिः आयुषः यावती तवित्येव उत अकालमृत्युरप्यस्ति तत्तत्स्थित्युल्लङ्घनेनेति, अत्रोच्यते उत्तरं, 'द्विविधानी'त्यादिना, द्विविधानि द्विप्रकाराणि आयूंषि जीवितानि भवन्तीति, किंभूतानीत्याह-'अपवर्तनीयानि अपवर्तनार्हाणि, अपवर्तना नाम प्राक्तनविरचितस्थितेरल्पतापादनं अध्यवसानादिभेदात्, अनपवर्तनीयानि चैतद्विपरीतानि, अनपवर्तनीयानि पुनर्द्विविधानिसामान्येन सोपक्रमाणि निरुपक्रमाणीति, सहोपक्रमेण सोपक्रमाणि, उपक्रमोऽध्यवसानादिभिः स्थितेरासन्नीकरणं, निरुपक्रमाणि च निर्गतोपक्रमाणि च, उपक्रमरहितानीत्यर्थः, अपवर्तनीयानि यानि प्रागुपन्यस्तानि, किमित्याह-नियतं सोपक्रमाणीति अवश्यं सोपक्रमाण्येव, बन्धकाल एव तथाविधाध्यवसानादेस्तथाविधबन्धभावादिति ॥ तत्रटीवार्थ- अत्राह त्या अंथ सूत्रनो सं५ % 8uqqमाटे છે. આ અવસરે પ્રશ્નકાર પૂછે છે કે, નરકગતિ આદિની અપેક્ષાએ ચાર

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210