Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
તત્ત્વાર્થાધિગમ સૂત્ર
विद्युत्सुवर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः" इति । अत्र चेष्टानुक्रमस्तथाहि - असुरो म्लेच्छ:, क्रौर्यात्स इव नागः, स्रुगाकारतो नाग इव, विद्युत् वर्णाकाराभ्यां विद्युदिव, गरुडो विस्तारितपक्षः वर्णपराक्रमतो गरुड इव, अग्निः । अग्निमित्रं वायुः । वायुयोगान्मेघे स्तनितं, समुद्रोपि तथाभूतः स्तनति । उदधिवेष्टितं द्वीपं द्वीपे सुगमा दिगिति । मैवमिति चैन्न । सूर्याचन्द्रामसावित्यत्र तेजोऽपेक्षयैव सूर्यप्राथम्यं प्र (ति) सिद्धेरित्युत्पलचन्द्रिकायाम् । अत एव - "असुरा नागा विज्जू सुवण्णग्गीवाउथणिया य । उदही दीव दिसाक्" विय दसभेया भवणवासीणं ॥३॥ इति जिनभद्रगणिक्षमाश्रमणाः । "व्यन्तराः किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः" इति । अत्र “वाणमन्तरा अविहा पन्नत्ता । तं० किण्णरा किंपुरिसा महोरगा गन्धव्वा जक्खा रक्खसा भूया पिसाया" इति ‘“प्रज्ञापनोपाङ्ग” वचनमाराधितम् । "सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्त्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयविजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे चेति" । अत्र प्रथमविभक्तित्रयत इन्द्रदशकं ज्ञापितं । ग्रैवयकानुत्तरान्तराले विमानान्तराणि न ज्ञापितानि । विजयादिचतुष्कपृथग्निर्देशतो "जयन्ताओ देवलोगाओ बत्तीसं सागरोवमट्ठिइयाओ, अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमट्ठिइयाओ" इति तादृशाभिप्रायि "ज्ञातधर्मकथादशश्रुतस्कन्ध" - वचनाराधना कृता । "पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु" इति । अत्र मिश्रलेश्याकत्वं न ज्ञापितम् । “प्राग्गैवेयकेभ्यः कल्पा" इति । अत्र कल्पेष्वहमिन्द्रोत्पत्तिर्निषिद्धा । "ब्रह्मलोकालया लौकान्तिका " इति । अत्र लौकान्तिकसाहचर्यतः पञ्चमस्वर्गस्याखण्डगोलकता ज्ञापिता । परतः परतः पूर्वानन्तरेति अत्र तृतीयादि - गोलकोत्तरदले साधिकस्थितिर्न ज्ञापिता । "अजीवकाया धर्माधर्माकशपुद्गलाः" " द्रव्याणि जीवाश्च" इति । अत्र कालस्य गौणद्रव्यत्वं ज्ञापितं नाणोरिति । अत्र पुद्गलशब्दानुवृत्त्या पुद्गलाणुरेव ज्ञापितः ॥ " वर्तना परिणामः क्रियापरत्वापरत्वे च कालस्य " इति । अत्र कालो द्रव्यचूलेति ज्ञापितो यथा सम्यग्मोहः कर्मचूलेति । "कालश्चेत्येके" । " सोऽनन्तसमयः" इति । अत्र कालस्यासंख्याणुकत्वं न ज्ञापितं । "तद्भावः परिणामः" | "अनादिरादिमांञ्च" "रूपिष्वादिमान्" । "योगोपयोगौ जीवेषु" इति । अत्रोपयोगौ भिन्नकालीनतया ज्ञापितौ । दर्शनविशुद्ध्यादिसूत्रे उत्तरगुणापरनामकं शीलं मूलगुणापरनामकं व्रतं, शीलोपलक्षितैर्व्रतैर्जिननामाश्रवविंशतित्वपूर्तिः । मारणान्तिकीं संलेखनां जोषितेति । अत्र संलेखना द्वादशतो बहिः सर्वान्तर्वर्तित्वात्सर्वादिवर्तित्वेन सम्यक्त्वमिव । सद्वेद्यसम्यक्त्वादिसूत्रे सम्यक्त्वस्य शुद्धपुञ्जत्वात्, हास्यरत्योः पुण्याश्रवं विनानुपपत्तेः पुरुषवेदस्य पवित्रकीर्तित्वात्पुण्यत्वविवक्षा । क्षुत्पिपासादिसूत्रे नाग्न्यशब्दतः "जस्साए कीरति नग्गभावे मुंडभावे" इति प्रवचनपदाराधना ज्ञापिता ।
૫૬૬
"एकादश जिने " इति । अत्र क्षुदादिपरीसहाभावो न ज्ञापित: । "बादरसम्पराये सर्वे " इति अत्र जिनानन्तरं बादरसम्परायज्ञापना जिनेऽस्मद्वत्परीषहा इति ज्ञापितम् ।

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604