Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 594
________________ परिशिष्ट-3 ૫૮૧ अवग्रहेहापायधारणाः ॥ १५ ॥ से किं तं सुअनिस्सिअं? २ चउव्विहं पण्णत्तं । तं जहा-१ उग्गहे २ ईहा ३ अवाओ ४ धारणा । [नन्दि० २६] बहुबहुविधक्षिप्रानिश्रितासंदिग्धध्रुवाणां सेतराणाम् ॥ १६ ॥ छव्विहा उग्गहमती पण्णत्ता । तं जहा-खिप्पमोगिण्हइ बहुमोगिण्हइ बहुविधमोगिण्हइ धुवमोगिण्हइ अणिस्सियमोगिण्हइ असंदिद्धमोगिण्हइ । छव्विहा ईहामती पण्णत्ता । तं जहा-खिप्पमीहति बहुमीहति जाव असंदिद्धमीहति । छव्विधा अवायमती पण्णत्ता । तं जहा-खिप्पमवेति जाव असंदिद्धं अवेति । छव्विहा धारणा पण्णत्ता । तं जहा-बहुं धारेति पोराणं धारेति दुद्धरं धारेति अणिस्सियं धारेति असंदिद्धं धारेति । [स्था० स्थान ६, सूत्र ५१०] जं बहु बहुविह खिप्पा अणिस्सिय निच्छिय धुवेयर विभिन्ना, पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं । [इयि भासयारेण] अर्थस्य ॥ १७ ॥ से किं तं अत्थुग्गहे? अत्थुग्गहे छविहे पण्णत्ते । तं जहा-सोइन्दियअत्थुग्गहे, चक्खिदियअत्थुग्गहे घाणिदियअत्थुग्गहे, जिब्भिदियअत्थुग्गहे, फासिंदियअत्थुग्गहे, नोइन्दियअत्थुग्गहे ।। [नन्दिसूत्र ३०] व्यञ्जनस्यावग्रहः ॥ १८ ॥ न चक्षुरनिन्दियाभ्याम् ॥ १९ ॥ से किं तं वंजणुग्गहे ? वंजणुग्गहे चउव्विहे पण्णत्ते । तं जहा-सोइन्दियवंजणुग्गहे, घाणिदियवंजणुग्गहे, जिब्भिदियवंजणुग्गहे, फासिंदियवंजणुग्गहे से तं वंजणुग्गहे ॥ [नन्दि सू० २९] श्रुतं मतिपूर्वं व्यनेकद्वादशभेदम् ॥ २० ॥ मई पुव्वं जेण सुअं न मई सुअपुविआ ॥ [नन्दि० सूत्र २४] सुयनाणे दुविहे पण्णत्ते । तं जहा-अंगपविढे चेव अंगबाहिरे चेव ॥ [स्था० स्थान २, उद्दे० १, सू० ७१] से किं तं अंगपविटुं ? २ दुवालसविहं पण्णत्तं । तं जहा-१ आयारो २ सुयगडे ३ ठाणं ४ समवाओ ५ विवाहपण्णत्ती ६-नायाधम्मकहाओ ७ उवासगदसाओ ८ अंतगडदसाओ ९ अणुत्तरोववाइअदसाओ १० पण्हावागरणाई ११ विवागसुअं १२ दिट्ठिवाओ ॥ [नन्दि० सूत्र ४४] द्विविधोऽवधिः ॥ २१ ॥ भवप्रत्ययो नारकदेवाणाम् ॥ २२ ॥ दोण्हं भवपच्चइए पण्णत्ते । तं जहा-देवाणं चेव नेरइयाणं चेव ॥ [स्था० स्थान २, उ० १, सू० ७१]

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604