Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 593
________________ ५८० તત્ત્વાર્થાધિગમ સૂત્ર [अनु० सू० ८] प्रमाणनयैरधिगमः ॥ ६ ॥ दव्वाण सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहीहिं, वित्थाररुइ त्ति नायव्वो ।। [उत्तरा० अ० २८ गाथा २४] निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ निद्देसे पुरिसे कारण कहिं केसु कालं कइविहं ।। [अनु० सू० १५१] सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥ से किं तं अणुगमे ? नवविहे पण्णत्ते । तं जहा-संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा य ४ कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पाबडं चेव । [अनु० सू० ८०] मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥ ९ ॥ पंचविहे णाणे पण्णत्ते । तं जहा-आभिणिबोहियणाणे सुयणाणे ओहिणाणे मणपज्जवणाणे केवलणाणे ॥ [स्था० स्थान ५ उ० ३ सू० ४६३, अनु० सू० १, नन्दि १, भगवती शतक ८ उ० २ सू० ३१८] तत्प्रमाणे ॥ १० ॥ आद्ये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ से किं तं जीवगुणप्पमाणे ? तिविहे पण्णत्ते । तं जहा-णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे । [अनु० सू० १४४] दुविहे नाणे पण्णत्ते । तं जहा-पच्चक्खे चेव परोक्खे चेव १ । पच्चक्खे नाणे दुविहे पण्णत्ते । तं जहा-केवलणाणे चेव णोकेवलणाणे चेव २ ।.... णोकेलणाणे दुविहे पण्णत्ते । तं जहा-ओहिणाणे चेव मणपज्जवणाणे चेव। ....परोक्खे णाणे दुविहे पण्णत्ते । तं जहा-आभिणिबोहियणाणे चेव, सुयणाणे चेव । [स्था० स्थान २ उ० १ सू० ७१] मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ १३ ॥ ईहा अपोह वीमंसा मग्गणा य गवेसणा । सन्ना सई मई पन्ना सव्वं आभिणिबोहिअं॥ [नन्दि० प्र० मतिज्ञानगाथा ८०] तदिन्द्रियाऽनिन्द्रियनिमित्तम् ॥ १४ ॥ से किं तं पच्चक्खं ? पच्चक्खं दुविहं पण्णत्तं । तं जहा-इन्दियपच्चक्खं नोइन्दियपच्चक्खं च । [नन्दि० ३, अनु० १४४]

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604