Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 592
________________ परिशिष्ट-३ प्रथमोऽध्यायः । (તત્ત્વાર્થસૂત્ર અને તેના આધારભૂત આગમનો સમન્વય) सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ नादंसणिस्स नाणं नाणेण विना न हुन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो नत्थि अमोक्खस्स निव्वाणं ॥ [उत्तरा० अ. २८, गा. ३०] तिविहे सम्मे पण्णत्ते । तं जहा-नाणसम्मे, दंसणसम्मे, चरित्तसम्मे । [स्था० स्थान ३ उद्देश ४ सू० १९४] मोक्खमग्गगइं तच्चं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गु त्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा । एयं मग्गमणुप्पत्ता, जीवा गच्छन्ति सोग्गइं ॥ [उत्तरा० अ० २८ गा० १-३] तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ तहियाणं तु भावाणं सब्भावे उवएसणं । भावेणं सद्दहन्तस्स, सम्मतं तं बियाहियं ॥ [उ० अ० २८ गा० १५] तन्निसर्गादधिगमाद्वा ॥ ३ ॥ सम्मइंसणे दुविहे पण्णत्ते । तं जहा-णिसग्गसम्मइंसणे चेव अभिगमसम्मइंसणे चेव ॥ [स्था० स्थान २ उ० १ सू० ७०] जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४ ॥ नव सब्भावपयत्था पण्णत्ते । तं जहा-जीवा अजीवा पुण्णं पावो आसवो संवरो निज्जरा बंधो मोक्खो ॥ [स्था० स्थान ९ सू० ६६५] नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५ ॥ जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि अ न जाणेज्जा चउक्कगं निक्खिवे तत्थ ॥ आवस्सयं चउव्विहं पण्णत्ते । तं जहा-नामावस्सयं ठवणावस्सयं दव्वावस्सयं भावावस्सयं ।।

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604