Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
परिशिष्ट-3
૫૮૩ भेद विसय संठाणे अभितर वाहिरेय देसोही । उहिस्सय खयवुड्डी पडिवाई चेव अपडिवाई ।।
[प्रज्ञापना सू० पद ३३ गा० १] इड्डीपत्त अपमत्त संजय सम्मदिट्ठि पज्जतग संखेज्जवासाउअ कम्मभूमिअ गब्भवकंतिअ मणुस्साणं मणपज्जवनाणं समुप्पज्जइ ।।
मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २७ ॥ 'तत्थ दव्वओणं आभिणिबोहियणाणी आएसेणं सव्वाइं दव्वाइं जाणइ न पासइ, खेत्तओ णं आभिणिबोहियणाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिणिबोहियणाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिणिबोहियणाणी आएसेणं सव्वे भावे जाणइ न पासइ ॥ [नन्दि० सू० ३७]
से समासओ चउव्विहे पण्णत्ते । तं जहा-दव्वओ खित्तओ कालओ भावओ । तत्थ दव्वओ णं सुअणाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खित्तओ णं सुअणाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ, कालओ णं सुअणाणी उवउत्ते सव्वं कालं जाणइ पासइ, भावओणं सुअणाणी उवउत्ते सव्वे भावे जाणइ पासइ ॥ [नन्दि० सू० ५८]
खपिष्ववधेः ॥ २८ ॥ ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुण सव्वपज्जवेसु ॥ [अनु० सू० १४४] तं समासओ चउव्विहं पण्णत्तं । तं जहा-दव्वओ खेत्तओ कालओ भावओ । तत्थ दव्वओ ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ, उक्कोसेणं सव्वाइं रूविदव्वाइं जाणइ पासइ, खेत्तओ णं ओहिनाणी जहण्णेणं अंगुलस्स असंखिज्जइ भागं जाणइ पासइ उक्कोसेणं असंखिज्जाइं अलोगलोगपमाणमित्ताई खंडाई जाणइ पासइ । कालओ णं ओहिनाणी जहण्णेणं आवलिआए असंखिज्जाइं भागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उसप्पिणीओ ओसप्पिणीओ अईयं अणागयं च कालं जाणइ पासइ । भावओ णं ओहिनाणी जहन्नेणं अणंते भावे जाणइ पासइ उक्कोसेणं वि अणंतभावे जाणइ पासइ सव्वभावाणं अणंतभागं जाणइ पासइ ।
तदनन्तभागे मनःपर्यायस्य ॥ २९ ॥
सव्वत्थोवा मणपज्जवणाणपज्जवा । ओहिणाणपज्जवा अनन्तगुणा, सुयणाणपज्जवा अनन्तगुणा, आभिणिबोहियनाणपज्जवा अनंतगुणा, केवलनाणपज्जवा अनंतगुणा ॥
[भग० श० ८ उ० २ सू० ३२३] सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३० ॥ केवलदसणं केवलदंसणिस्स सव्वदव्वेसु अ, सव्वपज्जवेसु अ॥

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604