Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Ratnavallabhvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 589
________________ ૫૭૬ તત્ત્વાર્થાધિગમ સૂત્ર घटदीपकपटकुलटादीनां तुल्यत्वात् ॥ एवं च "अष्टषष्टिषु तीर्थेषु, यात्रायां यत्फलं भवेत् । आदिनाथस्य देवस्य, स्मरणेनापि तद्भवेत् ॥१॥" इत्यादि क्वचिन्मतान्तरशास्त्रेषु परमश्रद्धावतामपि ब्राह्मणसांन्यासिकादीनां मिथ्यात्वमेव भवति । ननु कथमिति चेत्, उच्यते । यथा नाम कश्चिदमात्यपुरोहितप्रभृतीन् भृशं भृशं प्रणामगोचरीकृत्वा राजानं प्रणमति तदुपरि राजा रुष्यति तुष्यति वा इति पृच्छामः । सहृदयास्तु कथयिष्यन्ति अयोग्यनीतिप्रवर्तको जडात्मा ग्रहिलो वाऽसाविति । तद्वत्कृष्ण-ब्रह्म-पिनाकि-शाक्य-हेरम्ब-स्कन्देन्द्रचन्द्र-नागेन्द्र-यम-कुबेरादीनां प्रथमशः सत्कारकः कदाचिद्यदि कथंयित्तीर्थकरमहाराजस्यापि प्रणन्तारो भवन्त्येते किंजातमेतावता, अद्यापि हतात्मनां युक्तायुक्तविचारविमुखानां न चैव पार्षद्यता सिद्ध्यति । परमेष्ठित्वे तु निरष्टादशदोषस्यैव कस्यचित्प्रवर्तनादितरे कथं प्रमाणीक्रियन्त इति ।। ४६. (उन्मत्तवत्) - मिथ्यामतघोरान्धकारनिकारभरितांतरात्मा न ह्येवं विमृशति ।। तद्यथा - विष्णु : समुद्यतगदायुधरौद्रपाणिः, शंभुर्लुलन्नरशिरोस्थिकपालमाली । अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम उपशान्तमशान्तरूपम् ॥१॥ इत्यादि । तच्च मिथ्यात्वं पञ्चविधं भवति, आभिग्रहिकानभिग्रहिकाभिनिवेशिकसांशयिकानाभोगभेदात्, तत्रेदमेव दर्शनं श्रेय इत्यभिग्रहेण निर्वृत्तं आभिग्रहिकम् । शैवसाङ्ख्यमीमांसकचार्वाकबौद्धबोटिकादीनामभिप्रेतम् ।१। अनभिग्रहस्तु सर्वत्राऽविवेकात्तुल्यताचिन्तनं तज्जातमनभिग्रहिकम् । तद्वान् किल जिनराजं शिवमुकुन्दादिकं च देवं निर्विशेषं पश्यति, अदोऽपि महातिमिरं, प्रोज्ज्वलवस्तुगुणस्वरूपाशातनातोऽद्याप्यनिवृत्तेः २ । अभिनिवेशः परमेश्वरभाषितादपि किञ्चिन्मतिकल्पनया भिन्नशः समुपदेशो जमालिचाण्डालादीनाम् ३ । संशयः संदेहस्तज्जातं सांशयिकमज्ञातपरमार्थानामद्यतनादीनां तत् । ४ । अनाभोगतश्चेतनावैकल्यं तज्जमनाभोगिकमसंज्ञिजीवानाम् ५ । एतानि मोक्षैषिभिस्त्याज्यानि ॥ (अ०१ सू०३३) ४७. (नया) इह सर्वे नया संमीलिता एव स्याद्वादः स्यात् । प्रवचनं जैनमतं स्याद्वाद इत्यनान्तरम् । यदाहुः सिद्धसेनदिवाकरा वक्तृवचनयोरैक्यमध्यवस्य "उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान्प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ॥१॥" इति । "नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः । स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभास" इति स्याद्वादरत्नाकराख्यन्यायशास्त्रम् । नैगमः प्राह-केवलिभास्करस्य समयान्तरशो ज्ञानं दर्शनं चेति । तदा तदाभासेन चिन्तितं नूनं सामान्यतो विशेषा भिन्ना इति, सामान्यं द्रव्यं नित्यमित्यनर्थान्तरम् । विशेषाः पर्याया इत्यादि

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604