Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 3 1
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 230
________________ २२६ श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [पा० १, सू० १२४-१२५] mmarrrrrrrrrammarrrrrorism व्याचष्टे-वृद्धः पौत्रादिरिति-"पौत्रादि वृद्धम् [६. १. २.] स्तदानेनैकशेषो मा भूदित्येतदर्थ बृद्धग्रहणमावश्यकमिति । पुनः इति सूत्रेण परमप्रकृतेः पौत्रादेवृद्धसंज्ञा विधीयते, स एव पौत्रा- पृच्छति-यूनेति किमिति-पूर्ववद् वृद्धस्य यूनैव सहोक्तिदिरिह वृद्धत्वेन ग्राह्यः; एवं-युवा जीववंश्यादिरिति-"वेश्य- सम्मवाभिप्रायेण प्रश्नः, तथैव प्रमपुरुषेण सहोक्तेरपि सम्भज्यायोभ्रात्रोर्जीवति प्रपौत्रायत्री युवा" [६. १. ३.] इति ! वाभिप्रायेणोत्तरयति-गाय॑श्च गर्गश्च-गार्य-गर्गो इति, 5 सूत्रपरिभाषितमेव युवसंज्ञकमपत्यमिह युवशब्देन ग्राह्यं, न तु । अत्र परमपुरुषस्य गर्गस्यैवाच॑त्वात् पूर्वनिपाते कर्तव्ये 'गाये- 45 क्योविशेष विशिष्टः । यद्यपि तत्र वृद्धमिति क्लीबत्वविशिष्टा संज्ञा गगा' इति परनिपातनिर्देशः प्रकृते सहार्थयोगित्वेन तस्याविहिता, इह च पुंल्लिङ्गनिर्देशः, तथापि तत्रापत्यशब्दापेक्षं प्राधान्यविवक्षाद्योतनार्थः, क्वचिद् 'गर्मा-गाग्र्यो' इत्यपि पठ्यते । क्लीवत्वमिह तु तदर्थापेक्षं पुंस्त्वम् , अर्थो हि तस्य पुमपत्य | पुनः पृच्छति-तन्मात्रभेद इति किमिति-अयं च प्रश्नो स्यपत्य च, तत्र प्राधान्यात परत्वाच्च पुंलिङ्गस्यैव निर्देश इति | विभज्य व्याख्येयः-तन्मात्रकृतभेदग्रहणं, तत्कृतमेदमात्रग्रहणं 10 बोध्यम् । 'तन्मात्रभेदे' इति मूलं व्याचष्टे-तन्मात्र एव |च किमर्थमिति, तत्र प्रथमप्रश्ने समाधत्ते-गार्ग्य-वात्स्यायनी 60 चेद् भेदो विशेषोभवतीति-तत्पदेन वृद्ध-यूनोः परामर्शेऽपि इति-अत्र न केवल वृद्धयुवप्रत्ययकृत एव भेदोऽपि तु प्रकृतितयोरर्थपरत्वाश्रयणाद् वृद्धार्थ-युवार्थप्रत्ययस्य परामर्शो व्याख्या- भेदोऽपीति न भवसेकशेषः, तदभावे च दृद्धस्य यूना सहोक्तिनात् , तथा च वृद्धार्थयुवार्थप्रत्ययमात्रकृत एव तयोः-वृद्ध-युद- सत्त्वात् स्यादेवकशेष इति भावः । द्वितीय प्रश्नार्थमुदाहरति प्रत्ययान्तयोर्मेदश्चेत् तदेकशेषो भवतीति, अवधारणव्यावर्समाह- भागवित्ति-भागवित्तिको इति-भागवित्तस्य वृद्धमपत्य 15 न चेत् प्रकृतिभेदोऽर्थभेदो घाऽन्यो भवतीत्यर्थः । भागवित्तिः, तस्य सौवीरस्य युवापत्यं निन्दितो भागवित्तिकः, 55 इति-प्रकृतिमेदेऽर्थभेदे वैकशेषो न भवतीति भावः । गाय॑श्च "भागवित्ति" [ ६.१.१०५.] इति इकण् , इञ् तु प्राग्वत् ।। गाायणश्चेति विग्रहः, गाग्यौँ इति चैऋशेषः, गर्गस्य | अत्र कुतो न भवतीत्याह-अत्र कुत्सा सौवीरदेशत्वं वृद्धापत्वं गार्यः, “गर्गादेय ६.१.४२.] इति यन्; तस्य चान्योऽर्थ इति-अत्र न केवलं वृद्धापत्य-युवापत्यप्रत्ययमात्र. युवापत्य गायिणः, “यत्रिनः" [६.१.५४.] इस्यायनम् ; कृतो भेदोऽपि त्वर्थकृतोऽपीति न भवति ह्येकशेषः, तन्मात्रभेद20 गार्यश्च मार्ग्यश्चेति विग्रहेऽपि 'गाग्र्यो' इत्येव रूपं, तथापि | ग्रहणाभावे चेहापि स्यादिति भावः । ३ ॥ १।२४॥ 60 व्याख्यानात् प्रकरणाद् वा छ वृद्ध-यूनोहणं व वृद्धयोरेवेत्यवसेयम् । इह च प्रत्ययद्वयमात्रकृत एव मेदो न तु प्रकृति- स्त्री पुंवच । ३।१।१२५ ॥ कृतोऽपीति भवत्येकशेषः, एवं 'वात्स्यौ' इत्यादी नेयम् । त०प्र०-वृद्धस्त्रीवाची शब्दो युववाचिना सहोक्तायेकः वात्स्यश्च वात्स्यायनश्चेति विग्रहः, वात्स्यौ इति चैकशेषः, शिप्यते, पुंवत-पुंल्लिका चेयं भवति, व्यर्थः पुमर्थो भवती25 वत्सस्य वृद्धापत्वं वात्स्यः, प्राग्वद् यञ्, तस्यापत्यं युवति त्यर्थः; तन्मात्रभेदे। गार्गी च गाायणश्व-गाग्यौं, वात्सी वात्स्यायनः, प्राग्वद् आयनण, दाक्षिश्च दाक्षायणश्चेति |च वात्स्यायनश्च-वात्स्यौ, दाक्षी च दाक्षायणन-दाक्षी । 65 विग्रहः, दाक्षी इति वैकशेषः, दक्षस्य वृद्धापत्यं दाक्षिः, “अत गार्गी च गाायणौ च-गर्गाः, अन पुवद्भावाद् डीनिवृत्ती इल" [६.१.३१. ] इति इन्, तस्य युवापत्वं दाक्षायणः, | यमो लुप्, गर्गानिति "शसोऽता सश्च नः पुंसि" [ १.४. प्राग्वद आयनण् ; औपगवश्च औपगविश्चेति विग्रहः, । |४९.] इति नत्वं च, इमो गाग्र्याचित्यनुप्रयोगस्यापि 30 औपगवौ इति चैकशेषः, उपगोदापत्यमोपगवः “सोऽप पुंस्त्वम् ॥ १२५॥ पत्ये" [ ६.१.२८.] इत्यम् , तस्य युवापत्यमापगविः, “अत इन्” [ ६.१.३१. ] इति इम् ।। श० म० न्यासानुसन्धानम् -स्त्री० । 'वृद्धो यूना' 70 पदकृत्यं पृच्छति-वृद्ध इति किमिति-अयमाशयः- | इति सूत्रं सर्वमनुवर्तते, तत्र स्त्रीति प्रथमान्तं वृद्ध इति प्रथमाद्वयोर्बहूना बा सहोक्तिः, तत्र यूनेत्येतावन्मात्रोक्तो *कृत्रिमन्तेनान्वेतीति तदनुकूलमर्थमाह-वृद्धस्त्रीवाचीत्यादि, स्त्रिया 35 न्यायाद् युवप्रत्ययान्तस्य ग्रहणे निश्चिते वृद्ध इत्यस्याभावेऽप्यपल्या- | एव शेष इति स्त्रीलिङ्गताप्राप्तौ तस्य लिङ्गपरिवर्तनमपि विधेयमि र्थस्य द्विधैव प्रसिख्याऽन्यो वृद्ध एव प्रहीप्यत इति तेन सहोक्का- त्याह-पुंवत् पुंल्लिङ्गा चेयं भवतीति, एतदेव विशदयतिवेकशेषो भविष्यतीति वृद्धग्रहणं वृथैवेति । प्रत्युदाहरणमुखेनो- स्यर्थः पुमर्थो भवतीत्यर्थः इति-स्त्रीलक्षणोऽर्थो यस्य 35 सरयति-गर्गश्च गाायणश्च गर्ग-गाायणौ इति, | शब्दस्य स पुमर्थः, यद्वा शब्दस्येति वृत्तावष्याहार्य, तस्य अयमाशयः-नावश्यं वृद्ध-यूनोरेव सहोक्तिः, परमपुरुषस्यापि सम्बन्धी स्त्रीलक्षणोऽर्थः पुमर्थः, अर्थग्रहणाञ्च विशेषणानामपि 40 यूना सह कयनसम्भवात् , तत्र यदा परमपुरुषस्य यूना सहोकि- | पुंस्त्वं सिद्ध, शब्दस्यैव पुंस्त्वे विशेषणानां न स्यात् । गार्गी

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280