________________
वारि पोक्खरपत्तेव, आरग्गेरिव सासपो। यो न लिम्पति कामेमु, तमहं ब्रूमि ब्राह्मणं ॥ १९ ॥१० बाह्मणवांग ॥ (८) जहित्ता पुव्वसंजोगं, नाइसंगे य बंधवे । जो न सज्जइ भोगेस, तं वयं बूम माहणं ॥ २९ ॥ उ. अ... ॥ सब्बसओजनं छेत्वा, यो वे न परितस्मति । संगातिगं विसञ्चुत्तं तमहं ब्रूमि ब्राह्मणं ॥ १ ॥धव०२६॥ (९) एए पाउकरे बुद्धे, जेहि होइ सिणायओ। सव्वकम्मविणिम्मुकं, तं वयं वूम माहणं ॥ ३४ ॥ उ• अ० २': ।। उसभं पवरं वीरं, महेसिं विजिताविनं । अनेज नहातकं युद्ध, तमहं ब्रूमि ग्रामणं ॥ ४० ॥ध०५० २६॥ (१०) अप्पा मित्तममित्तं च० ॥ ३७॥ उ० अ० २० ॥ अत्तना' व कतं पापं, अपना संक्रिलिस्सति । अत्तना अकतं पापं, अतना' व विमुज्झति ।। सुद्धिअसुद्धिपश्चत्तं, नम्मो अन्य वियोधये ॥ ९ ॥५. अनवग ॥ ३ चित्तमभूतिजातक उत्तराध्ययनम्न प्रके १३ वें अध्ययन अनुगार है। ४ अंगुत्तरनिकायमें उत्तराध्ययनसूयके १६ वे अध्ययन के 'नो निगंधीणं कुठंतरंसि वा०' के समान पाठ मिलता है जैसे कि-'अपि च यो मानुगामस्म सई सुणाति तिरो कुटा वा तिरो परकारा वा हसतिया या भणतिया वा गायतिया वा रोदंतिया वा सो तदस्साहेति तसिकामेति तेन च विति आपति इदंपि खो ब्रह्मचारियस्स खण्डंपि छिपि वा समलंपि वा कम्मामांप अयं वुश्चति । 'न परिमुञ्चति दुक्खम्माति वदामि । अंगु० ७ वग्ग । ५ उत्तराध्ययनसूत्रके १८ वें अध्ययनमें वर्णित चार प्रत्येकयुद्धोंकी कथाओं समान कुंभारजातकमें भी कुछ रूपान्तरके साथ चारों कथाएं मिलती है। मूल गाथाओंकी तुलनाकरकंडू कलिंगेसु, पंचालेसु य दुम्मुहो। नमी राया विदेहेस, गंधारेसु य णग्गई ॥ ४६ ।। उ० अ० १८ ॥ करकण्डू नाम कलिंगाना, गन्धारानश्च नग्गजी। नमिराजा विदेहानां, पंचालानाञ्च दुम्मुखो ॥
एए नरिंदवसभा, निक्खंता जिणसासणे । १ निशीथगत माउम्गाम शब्दका अनुकरण है।