________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११ ) द्रव्य के विना सब निष्फल है । साकारोऽपि सविद्योऽपि, निद्रव्यः कापि नाय॑ते । व्यक्ताक्षरः सुवृत्तोऽपि, द्रम्मा कूटो यथा जने ॥ ५५ ॥ धनवाला सर्व श्रेष्ठ है। यस्यास्ति वित्तं स नरः कुलीनः,स पंडितः स श्रुतवान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गुणाः कांचनमाश्रयन्ते।५६। धन अन्याय से नहीं लेना चाहिए। अन्यायोपार्जितं वित्तं, दश वर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे, समूलं च विनश्यति ।। ५७ ॥ दान और भोग नहीं करनेवाले का धन नहीं रहता। दानं भोगो नाश-स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्के, तस्य तृतीया गतिर्भवति ॥५८॥ दातव्यं भोक्तव्यं, सति विभवे संचयो न कर्त्तव्यः । पश्येह मधुकरीणां, संचितमर्थ हरन्त्यन्ये ॥ ५९ ॥ नकार की विचित्रता। नाणं नियमग्गहणं, नवकारो नयरुई अनिट्ठा य । पंच नविभूसियाणं, न दुलहा सुग्गई लोए ॥ ६० ॥ नारी-नदी-नरेन्द्राणां, नागानां च नियोगिनां । नखिनां च न विश्वासः, कर्तव्यः श्रियमिच्छता ॥ ६१ ॥
For Private And Personal Use Only