Book Title: Stutividya
Author(s): Samantbhadracharya,
Publisher: Veer Seva Mandir Trust
View full book text
________________
समन्तभद्र-भारती
तथा जिन्होंने नय और प्रमाणोंके वचनरूप किरणोंसे लोग के अज्ञानरूप अन्धकारको नष्ट कर दिया है ।। ७८ ॥
(सर्वपादमध्ययमकः ) स्वसमान समानन्द्या भासमान स मानधः । ध्वंसमानसमानस्तत्रासमानसमानतम् ॥ ७९ ॥ स्वसेति-सर्वेषु पादेषु समानशब्दः पुनः पुनरुच्चारितो यतः स्वेन प्रात्मना समानः सदृशः स्वसमानः नान्येनोपम इत्यर्थः तस् सम्बोधनं स्वसमान । समामन्याः क्रियापदम्, सं श्राङ् पूर्वस्य टुनदिसत मृद्धावित्यस्य धो: लडन्तस्य रूपम् । भासमान शोभमान सः इति तद कृतात्वसत्वस्य रूपम् । मा अस्मदः इबन्तस्य प्रयोगः । अनघ न विद्या अघं पापं यस्यासावनघः तस्य सम्बोधनं हे अनघ घातिचतुष्टयरहित ध्वंसमानेन नश्यता समः समानः ध्वंसमानसमः नश्यत्समान इत्य अनस्तः प्रविनष्टः त्रासः उद्वेगः भयं यस्य तदनस्तत्रासं, मनः एवं मानसं स्वार्थिकः अण , अनस्तत्रासं मानसं यस्यासावनस्तत्रासमानसः | ध्वंसमानसमश्चासौं अनस्तत्रासमानसश्च ध्वंसमानसमानस्तत्रासमानस सं ध्वंसमानसमानस्तत्रासमानसम् । पानतं प्रणतम् । समुदायार्थःशान्तिभट्टारक स्वसमान भासमान अनघ परमार्थत्वेन ख्यातो यस्त्वं मा समानन्याः किं विशिष्टं मा ध्वंसमानसमानस्तत्रासमानसं भानवे महद्भक्त्या प्रणतम् ॥ ७६ ॥ ___अर्थ हे स्वसमान-अपने ही समान आप अर्थात् उपमासे
रहित ! हे शोभमान ! हे निष्पाप ! शान्तिनाथ भगवन् ! आप मुझे समृद्धिसम्पन्न-ज्ञानदर्शनादिरूप आत्मसम्पत्तिसे पूर्णयुक्त कीजिये । मैं आपके चरणों में आनत हूं-मन-वचन-कायसे नमन स्कार करता हूं। मेरा मानसिक उद्घ ग यद्यपि नष्ट नहीं हुआ ... 'मा+अनघ' इतिच्छेदः मा मामित्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2ef7e66c4a4801dda617003dd92dc88fcb3c695597ae9370965654eeabc03b5e.jpg)
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204