Book Title: Stutividya
Author(s): Samantbhadracharya, 
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 173
________________ समन्तभद्र-भारती ne In नुषः विनष्टः अन्तो विनाशो यस्यासो नुवान्तः तस्व सम्बोधन नुबान्त । नु विनाशितं अनृतं असत्यं यस्यासौ नुमानृतः तस्य सम्बोधनं हे नुमानृत विनष्टासस्य । नूतीनां स्तुतीनां इनाः स्वामिना नूतीना: नूतीनानां इनः स्वामी नतीनेनः तस्य सम्बोधनं हे नूतीनेन गणधरेन्द्रादिस्वामिन् । नितान्तं प्रत्यर्थः तानिता विस्तारिता नुतिः कीर्तिः स्तुतिर्वा यस्यासौ नितान्ततानितनुतिः तस्य सम्बोधनं हे नितान्ततानितनुते प्रत्यर्थविस्तारितकीर्ते । अथवा नूतीनेनेन गणधरेन्द्र नितान्ततानितनुते । नेता नायकः । उन्नतानां इन्द्रादिप्रभूणाम् । ततः तस्मात् । तनुः शरीरं तनोन्नतिमहत्त्वं तनूनति: अतीतिर्विनाश: अतीतिश्च तनूनतिश्च प्रतीतितनूवती, नुन्ने विनाशिते अतीतितनूवती यया सा नुन्नातीतितनुबतिः तां नुन्नातीतितनूनतिम् । नितनुताए कुरुतात् । नीति बुद्धि विज्ञानम् । अथवा नुन्नातीतितनूनतिं नितनुताक नीति च । न शब्दोनुक्तोऽपि दृष्टव्यः । निनूत स्तुत सुपूजित । अतनु महतीं । तान्तान् दुःखितान् । ईतिततान् व्याधिव्याप्तान् । हे नुतान नुतं स्तुतं पाननं मुखं यस्यासौ नुताननः तस्य सम्बोधनं हे नुतानन नतान् प्रणतान् । नः अस्मान् । नूतनं अभिनवं एनः पापं नतनैनः । अत्त भक्षयतु । नो प्रतिषेधे । किमुक्त भवति-हे श्रीवद्ध मान नाना नन्तनुतान्त यत: उन्नतानां नेता त्वं ततः नीति नुन्नातीतितनम्नति अतनु नितनुतात् नतान् नः अस्मान् तान्तान् ईतिततान् नो नितनुतात् नूत नैनश्च अत्तु भक्षयतु अन्यानि विशेषणानि भट्टारकस्य विशेष णानि ॥१०॥ ___ अर्थ-हे श्रीवर्धमान ! अनेक भव्य जीवोंने आपके विविध गुणोंकी स्तुति की है, आप दुःखोंको नष्ट करनेवाले हैं, अन्त रहित हैं, आपने एकान्तवादरूप असत्यको नष्ट करदिया है गणधरादि देवोंने आपकी कीर्तिको अत्यन्त विस्तृत किया है। आपके शासनका प्रचार कर आपका उज्वल यश सब ओ फैलाया है। आप इन्द्र आदि उत्तम पुरुषोंके नायक हैं, पूजित Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204