Book Title: Stutividya
Author(s): Samantbhadracharya, 
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 172
________________ स्तुतिविद्या १२६ mmmmmmmmmmmmmmmmmm तेजसा महत् । संजयन् लगयन् । अभीत्या अभयेन दयया इत्यर्थः । हे वर्धमान जिनेश्वर । इन स्वामिन् । हे श्रेय सेव्य । उर्वी महती गोवांगी यस्यासौ उरुगुः त्वं दिव्यवाणीकः त्वं यतः । ४ निपातः । संजयन् सम्य. जयं कुर्वन् । किमुकं भवति-हे वर्धमान इन द अनेनः अ य उरुगुस्त्वं यत: ततः अभीत्या अभयेन श्रेय: रुगुरु संजयन् बगयन् जयंत्र मा अव रक्ष ॥१०॥ ___अर्थ-हे वर्धमान जिनेन्द्र ! आप वृद्ध हैं-ज्ञानादिगुणोंसे बड़े हैं, केवलज्ञानके साथ होनेवाले अनन्तसुखको देनेवाले हैं, अभयसे-दयासे--उपलक्षित हैं, सबके स्वामी हैं, सेव्य हैं, उत्कृष्ट दिव्यध्वनिको धारण करनेवाले हैं और (कर्मरूप शत्र ओंको ) जीतनेवाले हैं। हे प्रभो ! मेरे हृदयमें विराजमान होकर मेरी रक्षा कीजिये। भावार्थ-यद्यपि बुलानेसे जिनेन्द्रदेव किसीके हृदय में नहीं पहुँच जाते तथापि भक्तियोगमें ऐसा कहा जाता है ।।१०८।। (द्वयक्षरवृत्त शार्दूलविक्रीडितम्) नानानन्तनुतान्त तान्तितनिनुन्नुन्नान्त नुन्नानृत नूतीनेन नितान्ततानितनुते नेतोन्नतानां ततः । नुन्नातीतितनूनतिं नितनुतान्नीति निनूतातनुन्तान्तानीतिततान्नुतानन नतान्नो नूतनैनोत्तु नो ॥१०९॥ नानेति--श्रीवर्धमान इत्यनुवर्तते । नाना अनेकप्रकाराः । अनन्ताः अनूनाः अमेयाः नुताः स्तुताः अन्ता धर्माः यस्यासौ नानानन्तनुतान्तः तस्य सम्बोधनं हे नानानन्तनुतान्त अनेकप्रकारामेयस्तुतगुण इत्यर्थः। तांत खेदं करोतीति 'तत्करोति तदाचष्टे इत्यादिना सूत्र बिन् । तान्ति: 'अतः भावे कः इति क्तः' तान्तितं भवति । तान्तिवं दुःखं निनुदति प्रेरयति इति तान्ति निनुत् तस्य सम्बोधन हेवान्तिवनिलुर। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204