Book Title: Stutividya
Author(s): Samantbhadracharya, 
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 171
________________ १२८ समन्तभ-भारती (बमकः ) कोविदो भवतोपीड्यः सुरानत नुतान्तरम् । शंसते साध्वसं सारं स्वमुद्यच्छन्नपीडितम् ॥१०७॥ कोविदेति-कोविदः विचक्षणः। भवतः संसारात् । अपीय अबाधितः । हे सुरानत देवैः प्रणत । नुतान्तरं स्तुतिविशेषम् । शंसते प्राचष्टे । साध्वसं सम्भ्रमम् । सारं फलवत् । स्वं प्रात्मानं । उद्यच्छन् वहन विभ्रत् । ईडितमपि पूजाविधानमपि । अथवा ईडितं नुतान्तरं इति सम्बन्धः । समुदायार्थः - हे सुरानत योऽयं कोविदो जनः भवादपोख्य सन् नुतान्तरं शंसते पाचष्टे स्वं साध्वसं सारं ईरितमपि उद्यच्छन् यस्मात् तस्मादहं स्तुतिविशेषेण तुभ्यं नतः ॥१०॥ अर्थ-हे देवविनत ! जिनेन्द्र ! जो बुद्धिमान पुरुष आप. की स्तुति तथा पूजा-विधान करता है उसका श्रात्मा शीघ्र ही सफल हो जाता है और वह संसारके दुःखोंसे पीडित नहीं होता-जन्म-मरणके दुःख नष्ट कर मोक्ष प्राप्त कर लेता है। भावार्थ-हे भगवन् ! मैं भी तरह-तरहके स्तोत्रोंसे आपकी स्तुति कर रहा हूँ अतः मुझे भी मोक्षसुख प्रदान कीजिये ॥१०७॥ (समुद्गकयमक: ) 'अभीत्यावर्द्ध मानेनः श्रेयोरुगरु संजयन् । अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् ॥१०॥ अभीत्येति-प्रभीत्य मम चेतस्यागत्य । अव रक्ष। ऋद्ध वृद्ध । मा अस्मदः इबन्तस्य रूपम् । अनेनः हे अपाप । श्रेयः सुखं । रुगुरु अमोत्य+अब+ऋद्ध, मा+अनेनः: श्रेयः+गुरु ( रुवा उरु ), वर्षमान+ इन,श्रेयः+रुगुः (वित) इति पदच्छेदाः । 'सूर्याश्वमेंसजावत: गुरवः शार्दूलविक्रीडितम्' (बरनाकरे ) Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204