Book Title: Stutividya
Author(s): Samantbhadracharya, 
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 179
________________ समन्तभद्र-भारती धारक ! हे स्वामिन् ! हे श्रेष्ठ ऋद्धियोंके नायक ! हे रक्षक ! हे जरारहित ! हे मानसिक व्यथाओंको हरनेवाले ! हे क्षोभरहित ! हे विद्वानों में श्रेष्ठ ! हे गुरो ! हे नित्य ! श्रीवर्धमान जिनेन्द्र ! आप अपने भक्त जनोंको भयंकर निष्ठुर और दुर्धर-- कष्टसाध्य रोगोंसे रक्षित करते हुए मुझ चिरस्नेही (समन्तभद्र) की भी रक्षा कीजिये ॥११२।। उपसंहार (चक्रवृत्तम् ) प्रज्ञा सा स्मरतीति या तव' शिरस्तद्यन्नतं ते पदे जन्मादः सफलं परं भवभिदी यत्राश्रिते ते पदे ।। मांगल्यं च स यो रतस्तव मते गीः सैव या त्वा स्तुते । ते ज्ञा ये प्रणता जनाः क्रमयुगे देवाधिदेवस्य ते ॥११३॥ प्रज्ञति-प्रजा बुद्धिः । सा तदः प्रयोगः । स्मरति चिन्तयति । इति शब्दः अवधारणार्थः । या यदः टावन्तस्य रूपम् । तव ते स्मृत्यर्थदयेशां कर्मणीति ता भवतिः । शिरः मस्तकम् ! तत् यत् । नतं प्रणतम् । ते तव । पदे चरणे । जन्म गत्यन्तरगमनम् । अदः अदसः अप. रोजवाचिनो रूपम् एतदित्यर्थः । सफलं सकार्यम् । परं श्रेष्ठम् । भव. मिदी संसारभेदिनी । यत्र यस्मिन् । आश्रिते सेविते । ते तव । पदे चरगयुगलम् । माङ्गल्यं पूतं । च शब्दः समुच्चयार्थः । सः तदो रूपम् । यः यदो रूपम् । रतः रकः मकः । तव ते । मते श्रागमे । गीः वाक् । सैव सा एव नान्या । या त्वा भवन्तम् । स्तुते वन्दते । ते तदः जसन्तं , 'अधोगधंदयेशां कर्मणि' इति षष्ठी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204