Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
५६२
सम्वर्त्तस्मृतिः ।
पितृदाराः समारुह्य मातृबर्जं नराधमः । भगिनीं मातुलसुतां स्वसारं चान्यमातृजाम् | एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छ समाचरेत् ॥१५६ मातरं योऽधिगच्छेच्च सुतां वा पुरुषाधमः । भगिनीश्च निजां गत्वा निष्कृतिर्नो विधीयते ॥ १६० कुमारीगमने चैव व्रतमेतत् समादिशेत् । पशुवेश्याभिगमने प्राजापत्यं विधीयते ॥ १६१
सखिभार्य्या कुमारीश्च श्वश्रूं वा श्यालिकां तथा । नियमस्थां व्रतस्थाश्व योऽभिगच्छेत् स्त्रियं द्विजः । स कुर्य्यात् प्राकृतं कृच्छ्र धेनुं दद्यात् पयस्विनीम् ॥१६२ रजस्वलाश्च योगच्छेद्गर्भिणीं पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छ विधीयते ॥ १६३ वेश्या व ब्राह्मणोगत्वा कृच्छ्रमेकं समाचरेत् । एवं शुद्धिः समाख्याता सम्वर्त्तस्य वचोयथा ॥ १६४ ब्राह्मणोब्राह्मणीं गत्वा कृच्छ्रणैकेण शुध्यति ॥ १६५ कथञ्चिद्ब्राह्मणीं गत्वा क्षत्रियोवैश्य एव च । गोमूत्रयावकाहारी मासेनैकेन शुध्यति ॥१६६ ब्राह्मणी शूद्रसम्पर्के कथञ्चित् समुपागते । कृच्छ चान्द्रायणं कुर्य्यात् पावनं परमं स्मृतम् १६७ चाण्डालं पुकशश्चैव श्वपाकं पतितं तथा ।
एतान् श्रेष्ठखियो गत्वा कुयुञ्चान्द्रायणश्रयम् ॥१६८

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700