Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
दक्षरमृतिः। [सप्तमोऽअभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात् । पुनः पुनश्च निर्वेदाद्योगः सिद्धयति नान्यथा ॥६ आत्मचिन्ताविनोदेन शौचक्रीड़नकेन च । सर्वभूतसमत्वेन योगः सिध्यति नान्यथा ॥७ यश्चात्मनि रतोनित्यमात्मक्रीडम्तथैव च । आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ॥८ रतश्चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः । आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिद्धयति ॥8 सुप्रोऽपि योगयुक्तः स्याजाग्रञ्चापि विशेषतः । ईदृक्वेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम् ॥१० य आत्मभ्यतिरेकेण द्वितीयं नैव पश्यति । ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः ।।११ विषयासक्तचितोहि यतिर्मोक्षं न विन्दति । यत्नेन विषयासक्ति तस्माद्योगी विवर्जयेत् ॥१२ विषयेन्द्रियसंयोगः केचिद्योगं वदन्ति हि । अधर्मो धर्मरूपेण गृहीतन्तैरपण्डितैः ।।१३ . मनसश्चात्मनश्चैव संयोगश्च तथापरे।। उक्तानामधिका ह्येते केवलं योगवञ्चिताः ॥१४ वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञ परमात्मनि । एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥१५ कषायमोहविक्षेपलज्जाशङ्कादिचेतसः । व्यापारास्तु समाख्यातास्तान् जित्वा वशमानयेत् ॥१६

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700