Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 684
________________ ऽध्यायः] ब्राह्मणमहत्ववर्णनम् । ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः । सर्वदेवमया विप्रा न तद्वचनमन्यथा ॥२७ उपवासोबतचैव स्नानं तीर्थफलं तपः। विप्रैः सम्पादितं सर्व सम्पन्न तस्य तत्फलम् ॥२८ सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः। प्रणम्य शिरसा धार्य्यमग्निष्टोमफलं लभेत् ॥२६ ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् । तेषां वाक्योदकेनैव शुद्धयन्ति मलिना जनाः ॥३० तेभ्योऽनुज्ञामभिप्राप्य प्रगृह्य च तथाशिषः । भोजयित्वा द्विजान् शक्त्या भुञ्जीत सह बन्धुभिः ॥३१ इति शातातपीये कर्मविपाके साधारणविधिः प्रथमोऽध्यायः । -** ॥ द्वितीयोऽध्यायः ।। अथ कुष्ठनिवारणप्रयोगवर्णनम् । ब्रह्महा नरकस्यान्ते पाण्डुकुष्ठी प्रजायते । प्रायश्चित्तं प्रकुर्वीत स तत्पातकशान्तये ॥१ चत्वारः कलशाः कार्याः पञ्चरत्नसमन्विताः । पञ्चपल्लवसंयुक्ताः सितवस्त्रेण युताः ॥२ अश्वस्थानादिमृयुक्तास्तीर्थोदकसुपूरिताः। कषायपत्रकोपेता नानाविधफलान्विताः ॥३

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700