Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
५७६
ध्यायः]
दानफलवर्णनम्। सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये त्वनन्तं वेदपारगे ॥२६ विधिहीने तथा पाने यो ददाति प्रतिग्रहम् । न केवलं तद्विनश्येच्छेषमप्यस्य नश्यति ।।२७ व्यसनप्रतिकारारा कुटुम्वार्थश्च याचते। एवमन्विष्य दातव्यमन्यथा न फलं भवेत् ।।२८ मातापितृविहीनन्तु संस्कारोद्वहनादिभिः । यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥३० न तच्छ् योऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते । यच्छेयः प्राप्यते पुंसा विप्रेण स्थापितेन तु ॥३१ यद्यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥३२
इति दाक्षे धर्मशास्त्रे तृतीयोऽध्यायः ।।
-**
॥ अथ चतुर्थोऽध्यायः ॥ पत्नीमूलं गृहं पुंसां . यदि च्छन्दोऽनुवर्तिनी । गृहाश्रमसमं नास्ति यदि भार्या वशानुगा ॥१ तया धर्मार्थकामानां त्रिवर्गफलमश्नुते । प्राकाम्ये वर्तमाना तु स्नेहानतु निवारिता ॥२

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700