Book Title: Smruti Sandarbh Part 01
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
अगम्यागमनवर्णनम् ।
५६१. अनस्श्रीन ब्राह्मणो हत्वा प्राणायासेन शुध्यति । अस्थिमसोबधे विप्रः किञ्चिद्दयाद्विचक्षणः ॥१४८ चाण्डाली यो द्विजो गच्छेत् कथञ्चित् काममोहितः। . त्रिभिः कृच्छ्र विशुद्धयन प्राजापत्यानुपूर्वकैः ॥१४६ पुक्कसीगमनं कृत्वा कामतोक्रामतोऽपिवा । कृच्छ चान्द्रायणं तस्य पावनं परमं स्मृतम् ॥१५० नटी सैलूषिकी श्रीव रजकी वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात्रथा चर्मोपजीविनीम् ॥१५१ क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः । तस्य सान्तपनं कृच्छ् भवेत् पापापनोदकम् ।।१५२ शूद्रीं तु ब्राह्मणोगत्वा मास मासा मेव वा। गोमूत्रयावकाहारो मासाद्ध न विशुध्यति ॥१५३ विप्रस्तु ब्राह्मणी गत्वा प्राजापत्यं समाचरेत् । । क्षत्तियां क्षत्तियोगत्वा बदेव व्रतमाचरेत् ॥१५४ नरोगोगमनं कृत्वा कुर्य्याचान्द्रायणं व्रतम् १५५ गुरोदुहितरं गत्वा स्वसारं पितुरेव च। बस्या दुहितरञ्च व चरेचान्द्रायणं व्रतम् ॥१५६ मातुलानीं सनाभिश्च मातुलस्यात्मा स्नुषाम् । एता गत्वा खियो मोहात् पराकेण विशुध्यति ।।१५७ पितृव्यदारगमने भ्रातृभाऱ्यागमे तथा । . गुरुतल्पव्रतं कुर्य्यात्तस्यान्या निष्कृतिन च ।।१५८ ३६ .

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700