________________
ऽध्यायः] राजधर्मदण्डविधानवर्णनम् ।
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः। न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥६४ न साक्षी नृपतिः कार्यों न कारुककुशीलवौ। न श्रोत्रियो न लिङ्गस्थो न सङ्गभ्यो विनिर्गतः ॥६५ नाध्यधीनो न वक्तव्यो न दस्युन विकर्मकृत् । न वृद्धो न शिशुनैको नान्यो न विकलेन्द्रियः ॥६६ ना” न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः। न श्रमा” न कामातॊ न क्रुद्धो नापि तस्करः ॥६७ स्त्रीणां साश्यं स्त्रियः कुर्युद्विजानां सहशा द्विजाः। शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥६८ अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥६६ स्त्रियाऽप्यसम्भवे कार्य बालेन स्थविरेण वा । शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥७० बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचमुसिक्तमनसां तथा ।।७१ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च। बाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥७२ बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान्गुणिद्वधे द्विजोत्तमान् ।।७३ समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति । तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥७४