Book Title: Siri Santinaha Chariyam
Author(s): Devchandasuri, Dharmadhurandharsuri
Publisher: B L Institute of Indology
View full book text
________________
सिरिसंतिनाहचरिए
प्रशस्तिः
आद्यस्तयोः सज्जनचित्तहारी नयी विनीतः सकलोपकारी । जिनेन्द्रपूजाविहितानुरागः साधुप्रियोऽजायत देवनागः ॥९॥ द्वितीयश्च गुणावासः सत्य-शौचसमन्वितः । कलावानुजिलो जातः कुलकैरवचन्द्रमाः ॥१०॥
सूरेः श्रीजिनवल्लभस्य गणिनः पादप्रसादेन तल्लब्धं येन विवेकयानमसमं दुःप्रापमल्पाशयैः । येनाऽद्यापि सुखं सुखेन कृतिनः संसारवारांनिधेः पारं यांति पर निरस्तसकलक्लेशाबकाशोदयाः ॥११॥ शिरसि नमनं यः साधूनां दृशोरतिशान्तता वदनकमले सत्यां वाणी श्रुतौ श्रवणं श्रुतेः । मनसि विमलं बोधं पाणौ धनस्य विसर्जनं जिनगृहगतिं पादांभोजे चकार विभूषणम् ॥१२॥ प्रालेयशैलशिखरोज्ज्वलकान्तिकान्तश्रीनेमिनाथभुवनच्छलतश्च येन । मूर्तः स्वधर्म इव सर्वजनीय दातुराविः कृतः सकललोकहितावहेन ॥१३॥ चारित्राचरणैकधीरमनसो गीतार्थचूडामणेः, विद्यानां मणिदर्पणस्य शमिनः सेव्यस्य पुण्यार्थिभिः । यश्च श्रीमुनिचन्द्रसूरिसुगुरोः पादाम्बुजं सेवितुं वाञ्छन् मत्सरवर्जितः सुरवधूप्राणेश्वरत्वं गतः ॥१४॥ निःसीमधर्मनिलयं कलितं सदथैः सद्वृत्तताविरहितं न कदाचनाऽपि । ख्यातं जगत्त्रयमिवापदनन्तसत्त्व पूर्णी सुतत्रयमतीवगभीरमध्यम् ॥१५॥ लक्ष्मीविलासकलितो बलिदर्पहन्ता सत्यानुरागिहृदयो विधिपक्षपाती । लक्ष्मीधरः सुतवरोऽजनि तत्र मुख्यश्चित्रं तथापि न जनार्दनतामुपेतः ॥१६॥

Page Navigation
1 ... 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016