Book Title: Siri Santinaha Chariyam
Author(s): Devchandasuri, Dharmadhurandharsuri
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 1003
________________ परिशिष्टम् सिरिसंतिनाहचरिए तपउद्यापने पृ० २७८ पद्याङ्काः २६००, २६०१, २६०२ । विविधप्रदेशानां लाक्षणिकं वर्णनम् पृ० २९७ पद्याङ्क: २६२९ । ग्रीष्मर्तुवर्णनम् पृ० ३४२ पद्याङ्काः २८९७ तः २९०० । शिशिरतुवर्णनम् पृ० ४३५-४३६ पद्याङ्काः ३५८८ तः ३५९१ । सार्थप्रयाणवर्णनम् पृ० ३४९ पद्यााः २९७६ तः २९७९ । निर्ग्रन्थं प्रति देवीकृतानेकविधविकारप्रदर्शनरूपोपसर्गवर्णनम् पृ० ४६३ पद्याङ्कः ३८७० । विद्याधरीकृतनृत्यवर्णवनम् पृ० ४७६-४७७ पद्याङ्कः ४०१४ । स्मशानवर्णनम् पृ० ४८६-४८७ पद्याङ्कौ ४१२९, ४१३० । भोजनमण्डपवर्णनम् पृ० ५१०-५११ पद्याङ्काः ४४१० तः ४४१८ । यमगृहवर्णनम् पृ० ५१७-५१८ पद्याङ्कः ४४८७ । तीर्थकरजननीदृष्टचतुर्दशस्वप्नवर्णनम् पृ० ५३२, ५३३, ५३४ पद्याङ्क ४६१० । प्रभातवर्णनम् पृ० ५३५ पद्याङ्कौ ४६१३, ४६१४ । जिनजन्मोत्सववर्णनम् पृ० ५३८ तः ५५५ पद्याङ्काः ४६३३ तः ४७२२ । शान्तिजिननामकरणवर्णनम् पृ० ५५७ पद्याङ्काः ४७३७, ४७३८, ४७३९ । कलहंसीचित्रफलकवर्णनम् पृ० ५८२ पद्याङ्कः ४९०७ । ९५३

Loading...

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016