Book Title: Siri Santinaha Chariyam
Author(s): Devchandasuri, Dharmadhurandharsuri
Publisher: B L Institute of Indology
View full book text
________________
सिरिसंतिनाहचरिए
**********
नगरवर्णनम् पृ० ६५७ पद्याङ्काः ५५१२ । नृपवर्णनम् पृ० ६५७ पद्याङ्कः ५५१३ । राज्ञीवर्णनम् पृ० ६५७ पद्याङ्क ५५१४ । श्रेष्ठिवर्णनम् पृ ६५८ पद्याङ्क ५५१५ । श्रेष्ठिपत्नीवर्णनम् पृ० ६५८ पद्याङ्क ५५१६ । श्रेष्ठिपुत्रवर्णनम् पृ० ६५८ पद्याङ्कः ५५१७ ।
मुनिधर्मवर्णनम् पृ०६६७ तः ६७० पद्याङ्काः ५५६५ तः ५५८० । परदेशादागतश्रेष्ठिनो नगरप्रवेशवर्णनम् पृ० ७२० ७२१ पद्याङ्काः ६१०१ त ६१०४ | पञ्चदशकर्मादानवर्णनम् पृ० ७८७ तः ७९० पद्याङ्काः ६६०१ तः ६६१७ ।
अभीष्टभोज्यप्रकारनामकथनपूर्वकं तिसृणां सखीनां वक्तव्यम् पृ० ८१२ तः ८१४ पद्याङ्काः ६८६४ तः ६८७७ । दुर्भीक्षवर्णनम् पृ० ८२३ पद्याङ्काः ३९३३, ३९३४, ३९३५ ।
श्री शान्तिनाथस्वामिनो ऽनशनप्रतिपत्तिप्रसङ्गे विविधदेवागमवर्णनम् पृ० ८८५-८८६ पद्याङ्काः ७३६३ तः ७३७१ । सिद्धशिलावर्णनं सिद्धभगवत्स्वरूपवर्णनं च पृ० ८८८-८८९ पद्याङ्काः ७३८२ त ७३९३ । श्रीशान्तिनाथस्वामिनिर्वाणप्रसङ्गे देवादिकृतविलापनिरूपणम् पृ० ८९९ पद्याङ्की ७४०७-७४०८ ।
✰✰✰
****
XXXXXXXXXXXX**
परिशिष्टम्
९५४

Page Navigation
1 ... 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016