SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए ********** नगरवर्णनम् पृ० ६५७ पद्याङ्काः ५५१२ । नृपवर्णनम् पृ० ६५७ पद्याङ्कः ५५१३ । राज्ञीवर्णनम् पृ० ६५७ पद्याङ्क ५५१४ । श्रेष्ठिवर्णनम् पृ ६५८ पद्याङ्क ५५१५ । श्रेष्ठिपत्नीवर्णनम् पृ० ६५८ पद्याङ्क ५५१६ । श्रेष्ठिपुत्रवर्णनम् पृ० ६५८ पद्याङ्कः ५५१७ । मुनिधर्मवर्णनम् पृ०६६७ तः ६७० पद्याङ्काः ५५६५ तः ५५८० । परदेशादागतश्रेष्ठिनो नगरप्रवेशवर्णनम् पृ० ७२० ७२१ पद्याङ्काः ६१०१ त ६१०४ | पञ्चदशकर्मादानवर्णनम् पृ० ७८७ तः ७९० पद्याङ्काः ६६०१ तः ६६१७ । अभीष्टभोज्यप्रकारनामकथनपूर्वकं तिसृणां सखीनां वक्तव्यम् पृ० ८१२ तः ८१४ पद्याङ्काः ६८६४ तः ६८७७ । दुर्भीक्षवर्णनम् पृ० ८२३ पद्याङ्काः ३९३३, ३९३४, ३९३५ । श्री शान्तिनाथस्वामिनो ऽनशनप्रतिपत्तिप्रसङ्गे विविधदेवागमवर्णनम् पृ० ८८५-८८६ पद्याङ्काः ७३६३ तः ७३७१ । सिद्धशिलावर्णनं सिद्धभगवत्स्वरूपवर्णनं च पृ० ८८८-८८९ पद्याङ्काः ७३८२ त ७३९३ । श्रीशान्तिनाथस्वामिनिर्वाणप्रसङ्गे देवादिकृतविलापनिरूपणम् पृ० ८९९ पद्याङ्की ७४०७-७४०८ । ✰✰✰ **** XXXXXXXXXXXX** परिशिष्टम् ९५४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy