Book Title: Siri Santinaha Chariyam
Author(s): Devchandasuri, Dharmadhurandharsuri
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 1016
________________ * शुद्धिपत्रकम् सिरिसंति-* पृष्ठस्य पंक्तौ नाहचरिए 883 1 884 7 886 6 अशुद्धपाठ: माइ० विहि० स दे० ०व-अनुवि० यवल० शोधनीयः | पृष्ठस्य पंक्तौ अशुद्धपाठः माई० 887 7 ०हय मद्दयजि० वहि० 888 10 विरोउ सदे० 896 9 वज्जे० व अनु वि० 897 5 मियप० व्यवला ?). | 898 5 बीहओ शोधनीयः ०हयमद्दय! जि० वि रोउ वज्जि० ०मिप० वीहओ 887 7 ******************* १११तमपृष्ठस्यान्तिमपंक्तितः 112 तम पृष्ठस्यादिपपंक्तत्रयपर्यन्तः सन्दर्भः द्वि-द्विचरणरूपासु षट्सु पंक्तिषु विभक्तव्यः / 289 तमपृष्ठस्य तृतीयपंक्तेरारब्धः सप्तमपंक्तिगत कन्नु पर्यन्तः चतुर्दशचरणात्मकः सन्दर्भः द्वि-द्विचरणरूपासु सप्तसु पंक्तिषु* विभक्तव्यः / तथा सप्तमपंक्तिगत 'तिक्खंकुसु'इत्यारब्धः अष्टमपंक्तिगत रायंगणह पर्यन्तः सन्दर्भः अपभ्रंशकाव्यस्य 'घत्ता'नामकछन्दःप्रकारस्य पूर्वार्धरूपो ज्ञेयः, तदनन्तरगतः अष्टमपंक्तिसन्दर्भश्च 'घत्ता'नामकछन्दःप्रकारस्योत्तरार्धरूपोऽवगन्तव्यः / 966

Loading...

Page Navigation
1 ... 1014 1015 1016