Book Title: Siri Santinaha Chariyam
Author(s): Devchandasuri, Dharmadhurandharsuri
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 1001
________________ सिरिसंतिनाहचरिए ******* तृतीयं परिशिष्टम् प्रस्तुतग्रन्थगता विविधदृष्ट्योपयोगिनः सन्दर्भाः धर्मदेशनास्थानानि पृष्टाङ्कः १५, पद्याङ्काः ७३-७४-७५ धर्ममाहात्म्ये । पृ० ९२, गाथा: ७५५ तः ७५९ पञ्चेन्द्रियविषयत्यागे । पृ० २७३- २७४ पद्याङ्गाः २५६५ तः २५७९ कर्मबन्धहेतुमिथ्यात्वादेः स्वरूपं तद्वर्जनोपदेशश्च । पृ० २९२- २९३, पद्याङ्कः २६२५ मनुष्यभवदुर्लभत्वनिरूपणपूर्वकं महाव्रता- ऽणुव्रतग्रहणोपदेशः । पृ० ३११-३१२, गाथा: २६६६ तः २६६९ संयमग्रहणोपदेशः । पृ० ५७६ तः ८७४ दशविधयतिधर्म-द्वादशविधगृहिधर्मस्वरूपकथनपूर्वकं तत्तद्विषयकानेककथानकप्ररूपणरूपा भगवच्छ्रीशान्तिनाथस्वामिनो विस्तरतो धर्मदेशना । ✰✰✰ ******************* शुद्धिपत्रम् ९५१

Loading...

Page Navigation
1 ... 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016