________________
सिरिसंतिनाहचरिए
*******
तृतीयं परिशिष्टम्
प्रस्तुतग्रन्थगता विविधदृष्ट्योपयोगिनः सन्दर्भाः
धर्मदेशनास्थानानि
पृष्टाङ्कः १५, पद्याङ्काः ७३-७४-७५ धर्ममाहात्म्ये ।
पृ० ९२, गाथा: ७५५ तः ७५९ पञ्चेन्द्रियविषयत्यागे ।
पृ० २७३- २७४ पद्याङ्गाः २५६५ तः २५७९ कर्मबन्धहेतुमिथ्यात्वादेः स्वरूपं तद्वर्जनोपदेशश्च । पृ० २९२- २९३, पद्याङ्कः २६२५ मनुष्यभवदुर्लभत्वनिरूपणपूर्वकं महाव्रता- ऽणुव्रतग्रहणोपदेशः । पृ० ३११-३१२, गाथा: २६६६ तः २६६९ संयमग्रहणोपदेशः ।
पृ० ५७६ तः ८७४ दशविधयतिधर्म-द्वादशविधगृहिधर्मस्वरूपकथनपूर्वकं तत्तद्विषयकानेककथानकप्ररूपणरूपा भगवच्छ्रीशान्तिनाथस्वामिनो विस्तरतो धर्मदेशना ।
✰✰✰
*******************
शुद्धिपत्रम्
९५१