SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् सिरिसंतिनाहचरिए चतुर्थ परिशिष्टम् अपभ्रंशभाषानिबद्धकथानके नरसिंहकुमारक्खाणउ पृ० २८१ तः ३०५ । वीरदेवकहाणउ (सूरपालनृपपूर्वभवकथा) पृ० ८३५ तः ८३८ । पञ्चम परिशिष्टम् अपभ्रंशभाषानिबद्धविविधप्रकारवर्णनसन्दर्भाः युद्धवर्णनम् पृ० ८३, ८४, ८५ पद्याङ्क ७१९ तमः, पृ० १११-११२ पद्याङ्कः ९०८ तमः, पृ० ८५५ तः ८५८ पद्याङ्काः ७११२ तः ७१२९ । स्वयंवरमण्डपवर्णनम् पृ०८९-९० पद्याङ्काः ७४१, ७४२, ७४३ । सुवर्णमृगवर्णनम् पृ० १०२ पद्याको ८४१-८४२ । पुत्रजन्मोत्सववर्णनम् पृ० ७ पद्य ३८-३९, पृ० २४ पद्य १५६, १५७, १५८, पृ० १९६ पद्याकी १७४७-१७४८ । विषयासक्तौ पृ० २११ पद्याङ्काः १९१७, १९१८, १९१९ । सुपात्रदाने २७८, पद्य २६०० तः २६०२ । २५२
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy