SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए प्रशस्तिः आद्यस्तयोः सज्जनचित्तहारी नयी विनीतः सकलोपकारी । जिनेन्द्रपूजाविहितानुरागः साधुप्रियोऽजायत देवनागः ॥९॥ द्वितीयश्च गुणावासः सत्य-शौचसमन्वितः । कलावानुजिलो जातः कुलकैरवचन्द्रमाः ॥१०॥ सूरेः श्रीजिनवल्लभस्य गणिनः पादप्रसादेन तल्लब्धं येन विवेकयानमसमं दुःप्रापमल्पाशयैः । येनाऽद्यापि सुखं सुखेन कृतिनः संसारवारांनिधेः पारं यांति पर निरस्तसकलक्लेशाबकाशोदयाः ॥११॥ शिरसि नमनं यः साधूनां दृशोरतिशान्तता वदनकमले सत्यां वाणी श्रुतौ श्रवणं श्रुतेः । मनसि विमलं बोधं पाणौ धनस्य विसर्जनं जिनगृहगतिं पादांभोजे चकार विभूषणम् ॥१२॥ प्रालेयशैलशिखरोज्ज्वलकान्तिकान्तश्रीनेमिनाथभुवनच्छलतश्च येन । मूर्तः स्वधर्म इव सर्वजनीय दातुराविः कृतः सकललोकहितावहेन ॥१३॥ चारित्राचरणैकधीरमनसो गीतार्थचूडामणेः, विद्यानां मणिदर्पणस्य शमिनः सेव्यस्य पुण्यार्थिभिः । यश्च श्रीमुनिचन्द्रसूरिसुगुरोः पादाम्बुजं सेवितुं वाञ्छन् मत्सरवर्जितः सुरवधूप्राणेश्वरत्वं गतः ॥१४॥ निःसीमधर्मनिलयं कलितं सदथैः सद्वृत्तताविरहितं न कदाचनाऽपि । ख्यातं जगत्त्रयमिवापदनन्तसत्त्व पूर्णी सुतत्रयमतीवगभीरमध्यम् ॥१५॥ लक्ष्मीविलासकलितो बलिदर्पहन्ता सत्यानुरागिहृदयो विधिपक्षपाती । लक्ष्मीधरः सुतवरोऽजनि तत्र मुख्यश्चित्रं तथापि न जनार्दनतामुपेतः ॥१६॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy