Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 259
________________ ૨૫૦ (४) वाक्षु वाख्पु } स. ५.१. वाख्षु, वाक्षु બાકીના બધા રૂપોની સાધનિકા મવત્ થશે. परमा चासौ वाक् च १. वाचम् अतिक्रान्तः २. वाचम् अतिक्रान्तम् परमवाच् स्त्रीलिंग वाच्वत् अतिवाच् पुंसिंग वाच्वंत् अतिवाच् नपुं जगत्वत् अतिवाच् स्त्रीलिंग वाच्चत् प्रियवाच् पुंलिंग वाच्वत् प्रियवाच् नपुं. जगत्वत् २. प्रिय वाग् यस्य तद् 3. प्रिय वाग् यस्याः सा प्रियवाच् स्त्रीटिंग वाच्वत् युज् (युपी-योगे उभो गए. ) पुंसिंग स्त्रीलिंग. खे.व. દ્વિતીયા તૃતીયા ચતુર્થી પંચમી ષષ્ઠી સપ્તમી (१) युङ् - 3. वाचम् अतिक्रान्ता - १. प्रिय वाग् यस्य सः (२) युञ्जौ - પ્રથમા–સંબોધન युङ् वाच् + सु वाक् + सु वाक् + षु - शिट्याद्यस्य द्वितीयो वा १. 3. ५८थी च - जः क- गम् २.१.८६थी नाम्यन्तस्था... २.३.१५थी युञ्जम् युजा युजे युज: युज: युजि द्वि.. युजौ युञ्जौ युग्भ्याम् युग्भ्याम्, युग्भ्याम् . युजो: युजो: ज.व. युञ्जः युज: युग्भिः युग्भ्यः युग्भ्यः युजाम् युक्षु प्र.ओ.१. ↑ युज् + स् - युजोऽसमासे - १.४.७१थी सं...युन्ज् + स् - पदस्य २.१.८९थी } युन् + स् - युजञ्च - क्रुञ्चो... २.१.७१थी युङ् + स् - दीर्घङ्याब्... १.४.४५थी युङ् प्र.द्वि.प. युज् + औ - युज्रोऽसमासे १.४.७१थी द्वि.द्वि.प. युन्ज् + औ - म्नां धुड्वर्गे... १.3. उ८थी सं.द्वि.प. युज्जौ

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356