Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 325
________________ ૩૧૬ अतित्वद् (१) त्वाम् अतिक्रान्तः । अतियुष्मद् - त्वमौ प्रत्ययोत्तरपदे...२.१.११थी त्वाम् अतिक्रान्ता मे..मविAssोपाथी युष्म् सुधीन अवयनो त्व त्वाम् अतिक्रान्तम् J माहेश थवाथी अतित्वद् पनीने से क्यानमा ३५ो थशे. भे.. द्वि.व. ५.१. પ્રથમ अतित्वम् अतित्वाम् अतियूयम्। દ્વિતીયા अतित्वाम् अतित्वाम् । अतित्वान् તૃતીયા अतित्वया अतित्वाभ्याम् अतित्वाभिः ચતુર્થી अतितुभ्यम् अतित्वाभ्याम् अतित्वभ्यम् पंयमी अतित्वद् अतित्वाभ्याम् अतित्वद् पडी अतितव - अतित्वयोः अतित्वाकम्. सप्तमी अतित्वयि . अंतित्वयोः अतित्वासु अतियुवद् (२) युवामतिक्रान्तः । अतियुष्मद् - मन्तस्य... २.१.१०ी द्वि.vi PिAS युवामतिक्रान्ता पाथी युष्म् सुधीना भयपनो युव माहेश पाथी युवामतिक्रान्तम् ) अतियुवद् जनाने से क्यनभा ३५ो थशे.. मे.व. द.प. प.प. . अतित्वम् अतियुवाम् अतियूयम्. દ્વિતીયા अतियुवाम् . अतियुवाम् अतियुवान् તૃતીયા अतियुवया अतियुवाभ्याम् अतियुवाभिः ચતુર્થી अतितुभ्यम् अतियुवाभ्याम् अतियुवभ्यम् પંચમી अतियुवद् अतियुवाभ्याम् अतियुवद् पही अतितव अतियुवयोः अतियुवाकम् सप्तभी अतियुवयि अतियुवयोः अतियुवासु अतियुष्मद् (3) युष्मान् अतिक्रान्तः युष्मान् अतिक्रान्ता अतियुष्मद् नi प्रो. वयनमा इपो थशे. युष्मान् अतिक्रान्तम् । પ્રથમાં

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356