Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan
View full book text ________________
૩૩૨
मी या ३५ो अतितिसवत् थशे. नपुं.नां सं...भा त्यांना ३५ो थाय छ. तेभ म प शे. अतिचतसः,अतिचतसृः मने अतिचतुः थशे. भल्यारे चतस आशनाय त्यारे अतिचतर २. ५छी सोरु:, पदान्ते.. सत्र सामान अतिचतुः थशे.
१. चत्वारि अतिक्रान्तः - अतिचतुर् - लिंग - मरुत्वत् २. चत्वारि अतिक्रान्तः - अतिचतुर् - स्वादिंग - मरुत्वत् 3. चत्वारि अतिक्रान्तम् - अतिचतुर् - न्. जगत्वत् . १. प्रियाः चत्वारः यस्य सः । प्रियचतुर् - दिम - अतिचतुर्वत्
प्रियाणि चत्वारि यस्य सः । २. प्रियाः चत्वारः यस्याः सा । प्रियचतुर्- सादिंग -अतिचतुर्वत्
प्रियाणि चत्वारि यस्याः सा ) 3. प्रियाः चत्वारः यस्य तद् । प्रियचतुर् - नपुं. अतिचतुर्वत्
प्रियाणि चत्वारि यस्य तद् । १. प्रियाः चतस्रः यस्य सः - प्रियचतसृ - दि - अतिचतसृवत् । २. प्रियाः चतस्रः यस्याः सा - प्रियचतस- स्त्रीलिंग - अतिचतसृवत् 3. प्रियाः चतस्रः यस्य तद् - प्रियचतसृ- नपुं. अतिचतसृवत्
प्रथभा द्वितीया તૃતીયા ચતુર્થી पंथभी पही સપ્તમી पा
पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु .५.१. 1 पञ्चन् + जस,शस् - डति-ष्ण: १.४.५४थी दि.१.१. पञ्चन् - नाम्नो नोऽनह्नः २.१.८१थी.
(१)
पञ्च
(२) पञ्चभिः तृ.५.१. पञ्चन् + भिस् - नाम्नो नोऽनह:२.१.८१थी
पञ्चभिस् - सोरु: २.१.७२थी पञ्चभिर् - र पदान्ते... १.3.43थी
पञ्चभिः ___४ प्रभारी पञ्चभ्यः,पञ्चभ्यः ३५ सिद्ध थशे.
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356