Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 348
________________ ૩૩૯ जक्षतौ પંચમી जक्षतः "अवर्णादश्नोऽन्तो २.१.११५थी अवधी ५२ अत् छोय भने तनाथी ५२मां હું અને કી આવે તો અત્ નો અર્ વિકલ્પ થાય છે. सर्व पनि कुर्वत्वत् यशे. जक्षत् विंग. ज २.गए। ५.५६. "शत्रानशावेष्यति ५.२.२०यी जक्ष् + अत् = जक्षत् मे... .. ५.4. प्रभासंपन जक्षत् जक्षतौ जक्षतः વિલીયા जक्षतम् जक्षतः તૃતીયા जक्षता जक्षद्भ्याम् जक्षद्भिः ચતુર્થી जक्षद्भ्याम् जक्षद्भ्यः जक्षतः जक्षद्भ्याम् जक्षद्भ्यः जक्षतोः जक्षताम् સપ્તમી जक्षति • जक्षतोः । जक्षत्सु जक्षत् - नपुंसिंग . .. .. प्र.वि.सं जक्षत्, द् जक्षती जक्षन्ति, जक्षति - "ऋदुदितः १.४.७०थी पुंलिंगमा पद पाय ३५ोमान् मेराय छेतेनो "अन्तो नो लुक्" ४.२.८४ची दो५ थाय छे. मने शि प्रत्यय ५२ छti "शौवा" ४.२.४५था न् नो विधे यो५ थाय छे. जक्ष् पातु ixvidछे तेथी अत् नो अन्त् २.१.११५थी यतो नथी. जक्षती स्त्रीलिंग - अधातूदृदितः २.४.२ थी ङी थयो. ३५ो वि. नदीवत् थशे. . सर्व सापनि। कुर्वत्वत् थशे. दरिदत्-दरिदा २.९५-५.५६. ... "शत्रानशावेष्यति ५.२.२०थी दरिद्रा + अत् .. "श्नश्चाऽऽतः" ४.२.८६ची ददि + अत् = दरिद्रत् दरिद्रत् प. बन्यु. तेन दिंग, नपुं, अने स्त्रीदिंग ३५ो भने सापनि . जक्षत्वत् थशे. ५.१.

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356