Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

View full book text
Previous | Next

Page 346
________________ 339 १. प्रियाः अष्टौ यस्य सः । प्रियाष्टा - पुंलिंग-स्त्रीलिंग विश्वपावत् २. प्रियाः अष्टौ यस्याः सा ) 3. प्रियाः अष्टौ यस्य तद् - प्रियाष्ट - नपुं. वनवत् अत्यष्टा, अत्यष्ट भां दध्या प्रभारी म ५९५ %aeg. १. प्रियाः अष्ट यस्य सः - प्रियाष्टन् दिग राजन्वत् २. प्रियाः अष्ट यस्य तद् - प्रियाष्टन् नपुं. नामन्वत् । ___ 3. प्रियाः अष्ट यस्याः सा - प्रियाष्टन् - राजन्वत् ... प्रियाष्टणी - नदीवत् प्रियाष्टा - मालावत् - प्रियराजन् न 1ि मा मात्र पोन विशेषता यदी छ. • सप्तन् तेम४ नवन् थी नवदशन् सुधीना ३५ो, सापनि मने सामासिs Awal पञ्चन्वत् थथे. ते मदिंगछ. तेथी धुटिंग-त्रादिंगमने नपुं. मां भे°४३५ो थशे. - વર્તમાન કૃદન્તનાં રૂપો गच्छत् पुंलिंग. गम् पहेलो . ५.५६. "शत्रानशावेष्यति ५.२.२०थी गम् + शतृ (अत्) "कर्तर्यनद्भ्यः ... 3.४.७१थी गम् + अ + अत् लुगस्या... २.१.११3थी गम् + अत् "गमिषद्यमश्छः ४.२.१०६थी गछ् + अत् "स्वरेभ्यः" १.3.3०था गछ्छ् + अत् . "अघोषे प्रथमोऽशिटः" १.3.५०थी गच्छ् + अत् = गच्छत् मे.q. .. प.प. પ્રથમ गच्छन्तौ गच्छन्तः गच्छन्तम् गच्छन्तौ તૃતીયા गच्छता गच्छद्भ्याम् गच्छद्भिः यतुर्थी गच्छते गच्छद्भ्याम् गच्छद्भ्यः पंयमी गच्छतः गच्छद्भ्याम् गच्छद्भ्यः गच्छन् દ્વિતીયા गच्छतः

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356