Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 345
________________ 33६ . (3) अष्टानाम् । ५.५.१. अष्टन् + आम् - वाष्टन आः स्यादौ १.४.५२थी अष्टा + आम् - संख्यानां र्णाम् १.४.33थी अष्टानाम् अष्टन् + आम् - संख्यानां र्णाम् १.४.33थी अष्टन् + नाम् - नाम्नो नोऽनह्नः २.१.८१थी. अष्ट + नाम् - दीर्घो नाम्यतिसृ... १.४.४७थी अष्टानाम् (४) अष्टासु । स.१.१. अष्टन् + सु - वाष्टन आः स्यादौ १.४.33थी अष्टसु । अष्टासु अष्टन् + सु - नाम्नो नोऽनह्नः २.१.८१थी अष्टसु १. परमाश्च ते अष्टौ, अष्ट वा च .) २. परमाश्च ताः अष्टौ, अष्ट वा च परमाष्टम् - ३५ो अष्टन्वत् 3. परमाणि च तानि अष्टौ, अष्ट वा च) १. अष्टौ अतिक्रान्तः - अत्यष्टा धुदि। कीलालपावत् २. अष्टौ अतिक्रान्ता - अत्यष्टा स्त्रीटिंग कीलालपावत् अत्यष्टन् मन्या पछी स्वाहि प्रत्यय ५२मां माता वाष्टन आः स्यादौ" १.४.५२थी अंत्यनो आ पाथी अत्यष्टा बन्यु छ. 3. अष्टौ, अतिक्रान्तम् - अत्यष्ट नपुं. वनवत् . अत्यष्टन् था पछी स्वाहि प्रत्यय परभां मापतi १.४.५२थी न् नो आ थशे तेथी अत्यष्टा बनथे ५९ नपुं.मां "क्लीबे" २.४.८७थी स्व थवाथी अत्यष्ट पने छ. मने वनवत् ३५ो थाय छे. १. अष्ट अतिक्रान्तः - अत्यष्टन् विंग राजन्वत् २. अष्ट अतिक्रान्तम् - अत्यष्टन् – नपुं. नामन्वत् 3. अष्ट अतिक्रान्ता - अत्यष्टणी लादिंग नदीवत् अत्यष्टन् पन्या पछी स्त्रीदिंगम स्त्रियां नृतो... २.४.१थी ङी दागे छे. तथी अत्यष्टन् + ङी, अनोऽस्य २.१.१०८थी अन् ना अनो बो५ थवाथी अत्यष्ट्न् + ई... तवर्गस्यश्चवर्ग...... १.3.६०थी न् नो ण् थवाथी अत्यष्टणी थयु.

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356