Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 344
________________ ૩૩૫ 3. प्रियाः षड् । यस्य तद् - प्रियषष् नपुं. जगत्वत् प्रियाः षड् प्रियषट्कम् नपुं. वनवत् प्रियाणि षड् ) "शेषाद्वा" ७.३.१७५ची ४ि९ कच् प्रत्यय यो छे. अष्टन् ચતુર્થી प्रथमा अष्टौ, अष्ट द्वितीया अष्टौ, अष्ट तृतीया अष्टभिः, अष्टभिः अष्टाभ्यः, अष्टभ्यः. पंयमी अष्टभ्यः, अष्टभ्यः ષષ્ઠી अष्टानाम् सप्तमी . अष्टासु, अष्टसु (१) अष्ट, अष्ट ५.५.१.] अष्टन् + जस, शस्- वाष्टन आः स्यादौ१.४.५२थी द..प. अष्ट+जस्, शस् - अष्ट और्जस् शसोः १.४.५3थी अट + औ - एदौत् सन्ध्यक्षः १.२.१२थी अयै अष्टन् जस्, शस्,-डतिष्णः संख्याया लुप्१-४-५४थी अष्टन् - नाम्नो नोऽनह्नः २-१-८१ थी अष्ट (२). अष्टभिः । तृ.१.१.. अष्टन् + भिस् - वाष्टन आः स्यादौ १.४.५२थी अष्टभिः । अष्टभिस् - सोरु: २.१.७२थी अष्टाभिर् - ः पदान्ते... १.3.43थी अभिः अष्टन् + भिस् - नाम्नो नोऽनह्नः २.१.८१थी अष्टभिस् - सोरु: २.१.७२थी अष्टभिर् - र पदान्ते..... १.3.43थी अष्टभिः ४ प्रभा अष्टाभ्यः, अष्टाभ्यः अष्टभ्यः, अष्टभ्यः ३५ सिद्ध थशे.

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356