Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan
View full book text ________________
૩૪૨
खे.व.
नेनिजत्, द्
नेनिजतम्
निजता
निजते
-
निजतः
नेनिजतः
निजति
प्र. सं
દ્વિતીયા
તૃતીયા
ચતુર્થી
પંચમી
ષષ્ઠી
સપ્તમી
नेनिजत् नपुंसकसिंग
खे.व.
प्र.द्वि.सं.
नेनिजत्, द् तृ.खे. १. थी पुंलिंग नेनिजत्वत् थशे.
नेनिजती स्त्रीलिंग अधातूदृदितः २.४.२थी डी थ्यो. ३पो वि. नदीवत् थशे.. सर्व साधनि। कुर्वत्ववत् थशे. विशेष विवेयन दघत्वत् भावु दिव्यत्- दिव् ४ गश परस्मै पह
"शत्रानशावेष्यति... ५-२-२० थी दिव् + अत्
द्वि.. नेनिजतौ
निजतौ
नेनिजद्भ्याम्
नेनिजद्भ्याम्
नेनिजदृद्भ्याम्
निजतोः
नेनिजतोः
तुदत् तुद् ६. ग. ५.५६.
द्वि..
निजती
५.१.
निजतः
नेनिजतः
नेनिजद्भिः
"शत्रानशावेष्यति ५.२.२०थी तुद् + अत्
नेनिजदृद्भ्यः
नेनिजद्भ्यः
नेनिजताम्
नेनिजत्सु
दिवादेः श्यः ३-४-७२ थी दिव् + य + अत् "लुगस्यादेत्यपदे २-१-११३ थी दिव् + य् + अत् - दिव्यत् "दिव्यत् १ . जन्युं पुलिंग, नथु., स्त्रीलिंगना ३यो भने साधनिडा गच्छत्वत् थथे. श्य शवः २ - १ - ११६ थी नपुं. नो ई अने स्त्रीलिंगनो से पर छतां अत् नो अन्त् नित्य थाय छे. दिव्यन्ती स्त्रीविंग नदीवत् थशे. faran-fa 4.0191 4.48.
"शत्रानशावेष्यति ५.२.२०६ चि + अत्
"स्वादेः श्नुः " 3. ४. ७५थी चि + नु + अत्
" इवर्णादेरस्वेस्वरे..... १.२.२१थी चिन्वत्
५.१.
नेनिजन्ति, नेनिजति
चिन्वत् १.. न्युं तेना पुंसिंग नपुं भने स्त्रीसिंगना उपो भने साधनिअ गच्छत्वत् थशे. परंतु चिनु अवर्थान्त न होवाथी नपुं. नो ई अने स्त्रीलिंगनो ङी पर छतां अत् नो अन्त् नहीं थाय. तेथी चिन्वती थशे. तेना ३५ नदीवत् थशे.
Loading... Page Navigation 1 ... 349 350 351 352 353 354 355 356