Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 333
________________ ૩૨૪ પછી अक् प्रत्यय anti udi ३५ो. एकक-धुसिंग _ एकिका-स्त्रीसिंग अ.व. ५.१. मे.. .१. પ્રથમ एककः एकके एकिका एकिकाः . દ્વિતીયા एककम् एककान् एकिकाम् एकिकाः तृतीया एककेन एककैः एकिकया एकिकाभिः यतथा एककस्मै एककेभ्यः । एकिकस्यै .. एकिकाभ्यः पंयमी एककस्मात् एककेभ्यः एकिकस्याः . एकिकाभ्यः एककस्य एककेषाम् एकिकस्याः एकिकासाम् सप्तमी एककस्मिन् एककेषु एकिकस्याम् एकिकासु एकक - नपुंसलिंग .. ५.१. प्रथमा-द्वितीय एककम् . एककानि तृ.भ.प.थी दिए एकक वत् ३५ो Aqा. सापनि लिंगे सर्वकवत् थशे. (१) परमश्चासौ एकश्च = परमैकः - दिंग - एकवत् (२) परमाचासौ एका च = परमैका - स्त्रीलिंग - एकावत् (3) परमम् च तद् एकम्च = परमैकम् - नपुं.- एकवत् (१) एकम,एकाम,एकम् वा अतिक्रान्तः --अत्येकः - पुंबिंग - देववत् (२) एकम,एकाम,एकम् वा अतिक्रान्ता -अत्येका. - स्त्रीलिंग - मालावत् (3) एकम्,एकाम्,एकम् वा अतिक्रान्तम् -अत्येकम् - नपुं. - वनवत् (१) प्रियः एकः प्रिया एका वा यस्य सः - प्रियकः - धुटिंग - देववत् . प्रियम् एकम् । (२) प्रियः एकः । प्रिया एका वा यस्याः सा - प्रियैका - स्त्रीलिंग - मालावत् प्रियम् एकम् । (3) प्रियः एकः । प्रिया एका वा यस्य तद् - प्रियैकम् - नथु. वनवत् प्रियम् एकम् ।

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356