Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 338
________________ ૩૨૯ १.४.९२थी धुंवत् पशु थशे. तेथी पितृवत् पर थाय. तेथी सं.खे. १. भां पितः प्रभाशे अतितिसः ५५ ३५ थशे. १. त्रीणि अतिक्रान्तः अतित्रिः पुंसिंग - मुनिवत् २. त्रीणि अतिक्रान्ता अतित्रिः - स्त्रीलिंग - मतिवत् 3. त्रीणि अतिक्रान्तम् -अतित्रि - नपुं. वारिवत् १. प्रियाः त्रयः यस्य सः - प्रियत्रिः - पुंडिंग - अतित्रिवत् प्रियत्रि:- स्त्रीलिंग - अतित्रिवत् २. प्रियाः त्रयः यस्याः सा प्रियत्रि नपुं. - अतित्रिवत् 3. प्रियाः त्रयः यस्य तद् १. प्रियाः तिस्रः यस्य सः २. प्रियाः तिस्रः यस्याः सा 3. प्रियाः तिस्रः' यस्य तद् - प्रियत्रिसृ - पुंलिंग - अतितिसृवत् प्रियत्रिस्- स्त्रीलिंग - अतितिसृवत् प्रियत्रिस् नपुं. अतितिसृवत् प्रियत्रि: - पुंलिंग - अतित्रिवत् - प्रियत्रिः- स्त्रीलिंग - अतित्रिवत् प्रियत्रि - नपुं. अतित्रिवत् १. प्रियाणि त्रीणि यस्य सः २. प्रियाणि त्रीणि यस्याः सा 3. प्रियाणि त्रीणि यस्य तद् चतुर् - पुंलिंग - (२) चतुरः - - - પ્રથમા चत्वारः દ્વિતીયા चतुरः तृतीया चतुर्भिः ચતુર્થી चतुर्भ्यः પંચમી चतुर्भ्यः પછી चतुर्णाम्, चतुर्णाम् સપ્તમી चतुर्षु (१) चत्वारः 11.04.9. चतुर् + अस् वाः शेषे १.४.८२थी चत्वार् + अस् - सोरुः २.१.७२थी चत्वार् - र: पदान्ते.. १.3.43थी चत्वार: - .4.9. चतुर् + शस् - सोरुः २.१.७२थी चतुर् - रः पदान्ते.. १. 3. 43थी चतुरः ag uwe agfa:, aguf:, aguzi:zu fug ual.

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356