Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 335
________________ ૩૨૬ (२) प्रियौ द्वौ प्रिये द्वे प्रिये द्वे (3) प्रियौ द्वौ प्रिये द्वे प्रिये } } वा यस्य तद् - प्रियद्वि - नपुं. वारिवत् (१.४.६२थी पुंवत् विकल्ये थशे.) त्रि शष्टथी नवदशन् सुधीनां ३पो ५.१.भां ४ थशे. त्रि-पुंसिंग. પ્રથમા દ્વિતીયા તૃતીયા ચતુર્થાં પંચમી ષષ્ઠી સપ્તમી त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः प्रथमा -द्वितीया तिस्रः તૃતીયા वा यस्याः सा - प्रियद्विः - स्त्रीलिंग मतिवत् त्रयाणाम् त्रिषु બાકીના રૂપોની સાનિકા મુનિ શબ્દના બ.વં. પ્રમાણે થશે. હ્ર શબ્દનો स्त्रीविंगभां त्रि- चतुरस्तिस्.. २.१.१थी तिसृ आहेश थाय छें. त्रि-स्त्री सिंग. त्रयाणाम् ५.०५.१. त्रि + आम् - त्रेस्त्रय: १. ४. ३४थी त्रय + आम् - हुस्वाऽऽपश्च १.४.३२थी त्रय + नाम् दीर्घोनाम्य.. १. ४.४७थी त्रयानाम् - र- षृ-वर्णान्नोण.. २.३.६३थी त्रयाणाम् ષષ્ઠી સપ્તમી (१) तिस्रः तिसृभिः यतुर्थी-पंयभी तिसृभ्यः तिसृणाम् तिसृषु प्र.द्वि.५.१. तिसृ+जस्-शस् - ऋतोर: ...२.१.२थी तिस्रुस् - सोरु : २.१.७२थी तिस्रर् - रः पदान्ते... १.3.43थी तिस्रः

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356