Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan
View full book text ________________
૩૨૬
(२) प्रियौ द्वौ प्रिये द्वे प्रिये द्वे (3) प्रियौ द्वौ प्रिये द्वे
प्रिये
} }
वा यस्य तद् - प्रियद्वि - नपुं. वारिवत् (१.४.६२थी पुंवत्
विकल्ये थशे.)
त्रि शष्टथी नवदशन् सुधीनां ३पो ५.१.भां ४ थशे.
त्रि-पुंसिंग.
પ્રથમા
દ્વિતીયા
તૃતીયા
ચતુર્થાં
પંચમી
ષષ્ઠી
સપ્તમી
त्रयः
त्रीन्
त्रिभिः
त्रिभ्यः
त्रिभ्यः
प्रथमा -द्वितीया तिस्रः
તૃતીયા
वा यस्याः सा - प्रियद्विः - स्त्रीलिंग मतिवत्
त्रयाणाम्
त्रिषु
બાકીના રૂપોની સાનિકા મુનિ શબ્દના બ.વં. પ્રમાણે થશે. હ્ર શબ્દનો स्त्रीविंगभां त्रि- चतुरस्तिस्.. २.१.१थी तिसृ आहेश थाय छें.
त्रि-स्त्री सिंग.
त्रयाणाम् ५.०५.१. त्रि + आम् - त्रेस्त्रय: १. ४. ३४थी
त्रय + आम् - हुस्वाऽऽपश्च १.४.३२थी
त्रय + नाम् दीर्घोनाम्य.. १. ४.४७थी
त्रयानाम् - र- षृ-वर्णान्नोण.. २.३.६३थी
त्रयाणाम्
ષષ્ઠી
સપ્તમી
(१) तिस्रः
तिसृभिः
यतुर्थी-पंयभी तिसृभ्यः
तिसृणाम्
तिसृषु
प्र.द्वि.५.१. तिसृ+जस्-शस् - ऋतोर: ...२.१.२थी
तिस्रुस् - सोरु : २.१.७२थी
तिस्रर् - रः पदान्ते... १.3.43थी
तिस्रः
Loading... Page Navigation 1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356