Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 298
________________ छतां अ नो लुक् थवाथी उभय् + ई = उभयी जन्युं तेना ३यो, साधनिङा अने सामासिक शब्दो नदीवत् थशे. अन्य, अन्यक पुंलिंग. - ३पो, साधनिडा अने सामासिक शब्दो पुंलिंग सर्ववत्, सर्वकवत् थशे. Grat, 3rfurcht - eft. - ZUÌ, MUPASI HÀ muilas acl zəlliɔı सर्वावत्, सर्विकावत् यथे. अन्य, अन्यक नपुं. ना ३यो सर्व नपुं. प्रभाशे थशे. परंतु प्रथमा-द्वितीया१. पञ्चतोऽन्यादे.... १.४.५८थी सि ने अम् नो द् थवाथी अन्यद्, अन्यकद् थथे. “विरामे वां” १.३.५१ थी द्नो त् विऽस्ये थवाथी अन्यत्, अन्यद् - अन्यकत्, अन्यकद् थशे. तेभ४ अन्यतर, इतर, डतर प्रत्ययान्त भने उतम प्रत्ययान्तनां ३यो, साधनिला भने सामासिक शब्दो पुंसिंग स्त्रीलिंग अने नपुं. भां अन्यवत् थशे. भ ... ." यत् - तत् किमन्यात्" ७.उ.५३थी यत्, तत् खने किम् ने डतर प्रत्यय भने "बहूनां प्रश्ने डतमश्चवा" ७.३. ५४थी यत्, तत् खने किम् ने उतम प्रत्यय थायछे. डित्यन्त्य... २.१. ११४थी अन्त्य स्वराहिनो लोप थवाथी यतर, यतम, ततर, ततम, कवर, कतम थाय छे. ते नांये प्रभाशे थशे. अक् सहित अन्यतरकः (१) पुं. अन्यतरः स्त्री. अन्यतरा अन्यतरिका नपुं. अन्यतरत् अन्यतरकत् (२) पुं. इतरः इतरक: स्त्री. इतरा इतरिका नपुं. इतरत् इतरकत् (3) पुं. यतरः यतरक: स्त्री यतरा यतरिका नपुं. यतरत् यतरकत् (४) पुं. यतमः यतमकः स्त्री. यतमा यतमिका नपुं. यतमत् यतमकत् (4) पुं. स्त्री. नपुं. (t) पुं. स्त्री. नपुं. (७) युं. स्त्री. नपुं. ૨૮૯ (c) ÿ. स्त्री. नपुं. ततरः ततरा ततरत् ततमः ततमा ततमत् कतरः कतरा कतरत् कतमः कतमा कतमत् अक् सहित ततरक: ततरिका ततरकत् ततमक: ततमिका ततमकत् कतरक: कतरिका कतरकत् कतमकः कतमिका तमत्

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356