Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 311
________________ ३०२ एवं थया पछी शेष ३यो, साधनिका पुंसिंग सर्ववत् थशे अने द्वितीया વિભક્તિના પ્રત્યયો, તૃતીયા એ.વ.અને પં.ષ..િવ નો પ્રત્યય પર છતાં ન થયાં પછી રૂપો અને સાનિકા પુલિંગ સર્વવત્ થશે. परमश्चासौ एषश्च - परमैतद् - धुंडिंग - एतद्वत् १. एतम् अतिक्रान्तः - अत्येतद् २. एतम् अतिक्रान्ता - अत्येतद् - 3. एतम् अतिक्रान्तम् - अत्येतद् १. प्रियः एषः यस्य सः २. प्रियः एषः यस्याः सा 3. प्रियः एषः यस्य तद् एतद् - स्त्रीलिंग પ્રથમા દ્વિતીયા તૃતીયા ચતુર્થી પંચમી षष्ठ! સપ્તમી (१) एषा - खे.व. एषा एताम्, एनाम् एतया, एनया एतस्यै एतस्याः एतस्याः एतस्याम् प्र... पुंलिंग- मरुत्वत् स्त्रीलिंग - मरुत्वत् नपुं. - जगत्वत् प्रियैतद् - पुंलिंग मरुत्वत् प्रियैतद् स्त्रीलिंग - मरुत्वत् प्रियैतद् - नपुं. - जगत्वत् - द्वि... एते एते, एने - ५.१. एताः एता:, एनाः एताभिः एताभ्याम् एताभ्याम् एताभ्यः ताभ्याम् एताभ्यः एतयोः, एनयो: एतासाम् एतयोः, एनयो: एतासु एतद् + स् - आद्वेरः २.१.४१६ एत अ + स् - लुगस्यादेत्यपदे २.१.११३थी एत + स्- आत् २.४.१८थी एता + स्तः सौ सः २.१.४२थी एसा + स् नाम्यन्तस्था... २.३.१५थी एषा + स् - दीर्घङ्याब्... १.४.४५थी - एषा एता ने एना पूर्व प्रभारी जन्या पछी ३यो, साधनिका स्त्रीलिंग सर्वावत् विलतियां थतुं होय त्यां ४ २. थशे. एना

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356