Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 321
________________ ૩૧૨ युष्मद् - 4.. . પ્રથમ त्वम् દ્વિતીયા તૃતીયા ચતુથી પંચમી ષષ્ઠી युवयोः સપ્તમી (१) त्वम् (२) युवाम् मे.व. दि.१. युवाम् यूयम् त्वाम्, त्वा युवाम्, वाम् युष्मान, वः त्वया युवाभ्याम् युष्माभिः तुभ्यम्, ते युवाभ्याम्, वाम् युष्मभ्यम्, व: त्वद् युवाभ्याम् .. युष्मद् तव, ते युवयोः, वाम् युष्माकम्, वः त्वयि - युष्मासु ... युष्मद् स् - त्वमहं सिना प्राक् चाक: २.१.१२थी त्वम् . प्र.वि.१. युष्मद् + औ - मन्तस्य... २.१.१०ी युवअद् + औ :- लुगस्या... २.१.११उथी युवद् + 'औ - अमौ मः २.१.१६थी. युवद् + म् - युष्मदस्मदोः २.१.६थी युवआम् - समानानां.... १.२.१था युवाम् .. युवाम् - प्र.दि.१. वत् ... | युष्मद् + औ - द्वित्वे वाम्-नौ २.१.२२थी य.दि.१. (वाम् प.दि.१. ५.५.१. युष्मद् + जस् - यूयं वयं जसा २.१.१३थी यूयम् दि... युष्मद्+अम् - त्व-मौ प्रत्ययोत्तरपदे...२.१.११थी त्वअद् + अम् - लगस्या... २.१.११उथी. त्वद् + अम् - अमौ मः २.१.१६थी त्वद् + म् - युष्मदस्मदोः २.१.६थी. त्वआम् - समानानां... १.२.१थी. त्वाम् युष्मद् + अम् - अमा त्वामा २.१.२४थी युवाम् वाम (४) यूयम् ६ त्वा त्वा

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356