Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 319
________________ ૩૧૦ घुटयंप्राक् १.४.६९थी नपुं. भां न् नहिं उभेराय, एनद् विगेरे आहेशो झ्या सूत्रथी थाय भने "भाविनी भुतवत् उपचारः "नो न्याय विगेरे विशेषता सिंगभां લખ્યા મુજબ જાણવી. इदम् - नपुं. પ્રથમા દ્વિતીયા (१) इदम् (२) इमे (3) इमानि खे.व. द्वि.. ज.व. इदम् इमे इमानि इदम्, एनम् इमे, एने इमानि नान प्र.ओ.१. ↑ इदम् + स्, अम् - अनतो लुप् १.४. पल्थी द्वि... इदम् श्रेष्ठ प्रभासे एनम् (द्वि... भां) 4.द्वि. १. ↑ इदम् + औ - आद्वेः २.१.४१थी द्वि.द्वि.प. इदअ + औ - लुगस्यादेत्यपदे २.१.११३थी इद + औ दोमः स्यादौ २.१. उल्थी इम + औ = औरी: १. ४. पहुथी इम + ई - अवर्णस्ये... १.२.६थी इमे ४ प्रभाओ एने (द्वि.द्वि.प.भां) प्र. ५.१. 1 इदम् + जस्, शस् - आद्वेः २.१.४१थी द्वि.५.१. इदअ+जस्, शस् - लुगस्यादेत्यपदे २. १. ११3थी इद + जस्, शस् - दो मः - स्यादौ २.१.३८थी इम + जस्, शस् - नपुंसकस्य शिः १.४.५५थी इम + शि (इ) - स्वराच्छौ १.४.६५थी इमन् + इ निदीर्घः १.४ : ८५थी इमान् + इ = इमानि परमेदम् - नपुं. इदम्वत् ४ प्रभाशे एनानि. धुंडिंग – मरुत्वत् स्त्रीलिंग - मरुत्वत् नपुं. - जगत्वत् प्रियेट्म् - पुंलिंग - मरुत्वत् प्रियेदम् - स्त्रीलिंग - मरुत्वत् प्रियेदम् नपुं. - जगत्वत् परमम् च तद् इदम् च = १. इदम् अतिक्रान्तः - अत्येदम् - २. इदम् अतिक्रान्ता - अत्येदम् - 3. इदम् अतिक्रान्तम् - अत्येदम् १. प्रियम् इदम् यस्य सः २. प्रियम् इदम् यस्याः सा 3. प्रियम् इदम् यस्य तद् -

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356