Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 310
________________ ૩૦૧ તૃતીયા एतैः ચતથી नjasसिंग .. .. .१. . प्रथमा-द्वितीय अदकः अमुके अमुकानि तृ...या पुंलिंग प्रा ३५ो यथे. मा नy.wi अदकस् छ. तेभां सि भने अम् प्रत्ययनो "अनतोलुप्" ૧૪.૫૯થી લુપુ થયો છે. તેથી સ્થાદિ પ્રત્યય પરમાં ન હોવાથી ગાદિ વિગેરે સૂત્રો લાગતાં નથી. તેથી અંત્ય નો મન થયો અને નોન વિગેરે કાર્યન થતાં अदकस् ४ २j छ. एतद् - दिस .. ... ५.१. प्रथम एषः . एतौ । દ્વિતીયા ___एतम्, एनम् एतौ, एनौ एतान्, एनान् एतेन, एनेन एताभ्याम् एतस्मै एताभ्याम् एतेभ्यः પંચમી एतस्मात् . एताभ्याम् एतेभ्यः एतस्य । एतयोः, एनयोः एतेषाम સપ્તમી एतस्मिन् एतयोः, एनयोः एतेषु (१) एषः प्र... एतद् + स् - आतुरः २.१.४१थी एत अ + स् - लुगस्यादेत्यपदे २.१.११3थी एत + स् - तः सौ सः २.१.४२थी एस + स् - नाम्यन्तस्था... २.३.१५थी एष + स् = एषस् - सोरु: २.१.७२थी एषर् - र पदान्ते..... १.३.५उथी एषः एनम् । विभ.प. एतद् + अम् - त्यदामेनदेतदो.... २.१.33थी । एतम् । एनद् + अम् - आवर: २.१.४१थी एन अ + अम् - लुगस्यादेत्यपदे २.१.११३थी एन + अम् - समानादमोऽत: १.४.४६थी एन + म् = एनम् अ४ प्रभारी एतम्

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356