Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 305
________________ ૨૯૬ (१२) अमीषाम् ५.५.. (13) अमुष्मिन् स.ओ.प. (१४) अमीषु 21.9.9. अदस् - स्त्रीलिंग. - પ્રથમા દ્વિતીયા તૃતીયા ચતુર્થી अद + आम् - मोऽवर्णस्य २.१.४५थी अम + आम् अवर्णस्यामः साम् १.४. १५ अम + साम् - एद् बहुस्भोसि १.४.४थी अमेसाम् - बहुष्वेरीः २.१.४८थी अमीसाम् - नाम्यन्तस्था... २.३.१५थी अमीषाम् परमश्चासौ असौ च परमादस् - पुंखिंग - अदस्वत् 3. अमुम् अतिक्रान्तम् - अत्यदस् १. प्रियः असौ यस्य सः २. प्रियः असौ यस्याः सा 3. प्रियः असौ यस्य तद् अद + ङि - मोऽवर्णस्य २.१, ४५थी.. अम + ङि ङे: स्मिन् १.४.१०थी अमस्मिन् - मादुवर्णोऽनु २.१.४७थी अमुस्मिन् नाम्यन्तस्था... २.३.१५थी अमुष्मिन् अद + सु मोऽवर्णस्य २.१.४५थी अम + सु : एद्बहुस्मोसि १. ४. ४थी अमे + सु बहुष्वेरीः २.१.४८थी अमीसु - नाम्यन्तस्था... २.३.१५थी अमीषु ओ.व. असौ १. अमुम् अतिक्रान्तः - अत्यदस् - पुंलिंग - चन्द्रमस्वत् २. अमुम् अतिक्रान्ता - अत्यदस् - स्त्रीलिंग - चन्द्रमस्वत् अमूम् अमुया अमुष्यै - - - - - नपुं. पयस्वत् प्रियादस् - पुंलिंग - चन्द्रमस्वत् प्रियादस् - स्त्रीलिंग - चन्द्रमस्वत् प्रियादस् नपुं. पयस्वत् - द्वि... अमू अमू - अमूभ्याम् अमूभ्याम् ५.१. अमू: अमूः अमूभिः अमूभ्यः

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356