Book Title: Siddhanta Lakshan Tattvaloka Author(s): Dharmadattasuri Publisher: Vidya Vilas Yantralaya View full book textPage 9
________________ ॥ श्री॥ सिद्धान्तलक्षणतत्त्वालाक्र. ॥ श्रीगणेशाय नमः ॥ व्याजस्वीकृतसेवया विधुरभूदग्रेसरः श्रीमता-- . म्मानव्याहतिकैतवावनमनादीशस्त्रिलोकीपतिः । सम्भिन्नाब्जकुलप्रसूतिविभवादम्भोजमज्जालयो यस्य श्रीगिरिजापदाम्वुजयगन्तत्स्यादभीष्टप्रदम् ॥ १॥ जगदीशकृतव्याप्तिग्रन्थव्याख्यावलम्बिनी । विवृतिधर्मदत्तेन मैथिलेन वितन्यते ॥ २॥ ऑममोवाग्वादिन्यै ॥ सिद्धान्तजाविवेचनाप्रारभ्यते ॥ मूलेले नन्वित्यादिशङ्कासिद्धान्तमाह । अत्रोच्यतेइत्यादि जिज्ञासाविषयी भूतापूर्वपक्षतासमाप्त्यनन्तरम्वा हेतुसमानाधिकरणतारशाभाव प्रतियोगितावच्छेदकावच्छिन्नभिन्नसाध्यसामानाधिकरण्याभिन्नाव्या प्तिः प्रतिपत्त्यनुकूलव्यापारविषयइत्यर्थः । नन्वन्वयप्रतियोग्यनुयोगि. पद व्यवधानेनोपस्थितिरूपाया आसतेस्त्वव्यवहितोत्तरत्वपूर्वस्वा न्यतरसम्वन्धेनैकसाकाङ्क्षपदविशिष्टापरसाकाङ्क्षपदशानरूपासत्तिल म्वलिताकाशाशानस्य वा गिरि(क्तमग्निमान्देवदत्तेन घटोन कम्बुग्री वादिमान् शुक्लः पटइत्यादिवाक्यतस्सत्यपियोग्यतातात्पादिशाने देवदत्तकर्तृकभोजनमग्निमदभिन्नमचलं शुक्लपटभिन्नकम्बुग्रीबादिमद्ध टन्नावगच्छन्तिग्रहीतशब्दशक्तिका अपीतिशाब्दबोधकारणताया व्य बस्थापितत्वात् कथं प्रतियोगितावच्छेदकावच्छिन्नान्यत्वप्रतीतिः नच माप्रतीयताकोदोषः तादृशप्रतियोगितावच्छेकावच्छिन्नवृत्ति भेदप्रतियोगिसाध्यसामानाधिकरण्यस्य व्याप्तित्वे क्षत्यभावादिति वाच्यम् वह्वित्वावच्छिन्नस्येत्याचव्याप्तिपरग्रन्थे साध्य एव भेदविरो धिप्रतियोगिताबच्छेदकीभूतादृशप्रतियोगितावच्छेकावच्छिन्नत्वप्रदशनेन ताहशभेदस्यैवलक्षणघटकताप्रतीतेः अथ नातिभारः कार्य "Aho Shrutgyanam"Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 202