Book Title: Siddhanta Lakshan Tattvaloka
Author(s): Dharmadattasuri
Publisher: Vidya Vilas Yantralaya

View full book text
Previous | Next

Page 7
________________ श्रीः सिद्धान्तलक्षणतत्त्वालोकः --०-०० आसीददसीयप्रणयनकरः कृतिकुलकैरवकलाकरः श्वसितमिवन्यायस्य सर्वस्वमिव मीमांसायाः रहस्यमिव वेदान्तस्य सौहित्यमिव साहित्यस्य जीवातुरिव कल्पनायाः आकर इव कीर्त्तिरत्ननिकरस्य धर्मदत्तोपाध्यायो ( बच्चाझा ) जन्मना प्रसाधयतिस्म मिथिलामेदिनीतलम् । यः स्थाविरे मिथिलामहीभृतो महाराजाधिराजश्री ५ रमेश्वरसिंहस्य ( जी. सी. आई. के. बी. ई.) निदेशतपव मुजफ्फरपुरनगरवर्त्तिनि राजकीय संस्कृतमहाविद्यालये ऽभ्युपैषीत् पदं प्रधानाध्यापकस्य । येनच वाचस्पतिमिश्रप्रमुखेनेव निर्माणकर्मीकृतानां निम्ननिर्दिष्टनानां ग्रन्थानामध्यापनेन गौरवमतितमामासादयन्ति मनीषिणः, तेषामेवनिबन्धानां समुद्धारे वद्धपरिकरेण पुरोदीरितोपाध्यायान्तेवासिना सकलशास्त्रनिष्णातधिषणेन सद्वृन्दारकाभिनन्दितशीलसुन्दरेण यतिबृन्दवन्दितपदद्वन्द्रारविन्देन श्री. पूर्णानन्दस्वामिना व्याप्तिपञ्चकमूदार्थतत्वालोकमुद्रापणानन्तरंसमुस्लाहोद्रेकादिदमीयमुद्रापणे द्रागेवप्रवृत्तिरकारि, यन्त्रपूर्वरूप ( प्रूफ ) निर्णेजनकार्यभारो विद्युद्विद्योतमानानवद्यहृद्यविद्याप्रतिहत प्रतिभाविभासित मैथिलश्रोत्रियप्रकाण्ड श्री मार्कण्डेयमिश्रे मयिच वितीर्णो नैसर्गि केण प्रणयेन । तत्राशीतितमपृष्ठयावदेतेन ततश्च समाप्ति यावन्मया संशोधनेविहितेऽपि दृष्टिदोषेण सीसकाक्षर संयोजकस्यवाप्रमादेन समुपनता अशुद्धीः स्वयमेव सूक्ष्मेक्षिकयाभिवीक्षणेनाक्षिप्य प्रत्यग्रोदारपरिष्कारप्रकाररसमाशुसमास्वादयन्तु नैयायिकाइति--- श्रीगोष्वनाथमिश्रः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 202