Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 320
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ३०३ [समर्णः] 'अर्द गति-याचनयोः' (३०१) अर्द, समपूर्व० । समर्दते(ति) स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण एकपदेऽनन्त्यस्या-उल-च-ट-तवर्ग-श-सान्तरे' (२१३।६३) न० →ण० । 'तवर्गस्य श्चवर्ग०' (१३१६०) न० → ण० । [समर्णवान्] सम्-अर्दु । समर्दते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्च्छ-मद:०' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० → ण० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ‘अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः । न्यणः] नि-अर्द ।+ न्यदते(ति) स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० →त । 'रदादमूर्छ-मद: क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण । 'तवर्गस्य श्ववर्ग०' (१।३।६०) न० → ण० । [न्यपर्णवान] नि-अर्दु । न्यर्दते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'रदादमूर्छ-मद:०' (४।२।६९) द-त० → न० । 'र-षवृर्णान्नो ण०' (२।३।६३) न० → ण० । 'तवर्गस्य श्चवर्ग०' (१।३६०) न० → ण० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घयाब०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः । [व्यर्णः] वि-अश् । व्यर्दते(ति) स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० →ण० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) न० →ण० । [व्यर्णवान् वि-अश् । व्यर्दते(ति) स्म । 'क्त-क्तवतू' (५1१।१७४) क्तवतुप्र० → तवत् । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-पृवर्णान्नो ण' (२३१६३) न० →ण० | 'तवर्गस्य श्ववर्ग०' (१३।६०) न० → ण० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलुक । ‘पदस्य' (२।१८९) तलोपः ।। [अर्दितः] अद्यते स्म । क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।।छ।। अविदूरेऽभेः ॥४।४।६४।। [अविदूरे] विशेषेण पूर्व-दूरं = विदूरम्, न विदूरमविदूरम्, तस्मिन् । [अभेः] अभि पञ्चमी इसि । विदूरमतिविप्रकृष्टम्, ततोऽन्यदविदूरम् । [अभ्यर्णम] 'अर्द गति-याचनयोः' (३०१) अर्द, अभिपूर्व०19 अभ्यर्यते स्म । 'क्त-क्तवतू' (५/११७४) क्तप्र० → त । ‘रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० । 'र-वर्णान्नो ण०' (२।३।६३) न० →ण० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) न० →ण० । सि-अम् । अविदूरमित्यर्थः । P. समर्दति स्म । 'गत्यर्था०' (५।१।११) क्तप्र० → त । P. + न्यदति स्म । 'गत्यर्था०' (५।१1११) क्तप्र० → त । P. अभ्यदति स्म । 'गत्यर्था०' (५।१।११) क्तप्र० → त । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408